Changes

Jump to navigation Jump to search
Line 26: Line 26:  
#रथपाठः || Rathapatha
 
#रथपाठः || Rathapatha
 
#घनापाठः || Ghanapatha
 
#घनापाठः || Ghanapatha
An example of a few of these pathas are given below
  −
*'''मन्त्रः ॥ Mantra''' :<blockquote>ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥ (Rigveda 10.97.22)<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%AF%E0%A5%AD Mandala 10 Sukta 97])</ref></blockquote><blockquote>oṣadhayaḥ saṃ vadante somena saha rājñā । yasmai kṛṇoti brāhmaṇastaṃ rājanpārayāmasi ॥22॥ (Rig Veda 10.97.22)</blockquote>
  −
*'''पदपाठः || Pada Patha''' : (1,2, 3, 4, 5, 6 indicate ओषधयः । सं । वदन्ते । सोमेन । सह । राज्ञा । words respectively)<blockquote>ओषधयः । सं । वदन्ते । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तं । राजन् । पारयामसि ॥२२॥</blockquote><blockquote>oṣadhayaḥ । saṃ । vadante । somena । saha । rājñā । yasmai । kṛṇoti । brāhmaṇaḥ । taṃ । rājan । pārayāmasi ॥22॥</blockquote>
  −
*'''क्रमपाठः || Kramapatha''' : (1, 2 । 2, 3। 3, 4। 4, 5। 5, 6। राज्ञेति राज्ञा । Similar is the case for the second line)<blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा । यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥</blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā । yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>
     −
*'''जटापाठः || Jatapatha''' : (1, 2, 2, 1, 1, 2 । 2, 3, 3, 2, 2, 3 । and the rest follow)<blockquote>ओषधयः सं, समोषधयः, ओषधयः सम् । सं वदन्ते, वदन्ते सम्, सं वदन्ते । वदन्ते सोमेन, सोमेन वदन्ते, वदन्ते सोमेन । सोमेन सह, सह सोमेन  सोमेन सह। सह राज्ञा, राज्ञा सह, सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>यस्मै कृणोति, कृणोति यस्मै, यस्मै कृणोति। कृणोति ब्राह्मणो, ब्राह्मणः कृणोति, कृणोति ब्राह्मणः। ब्राह्मणस्तं, तं ब्राह्मणो, ब्राह्मणस्तम् । तं राजन्, राजंस्तं, तं राजन् । राजन् पारयामसि, पारयामसि राजन्, राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥<ref name=":0" /></blockquote><blockquote>oṣadhayaḥ saṃ, samoṣadhayaḥ, oṣadhayaḥ sam । saṃ vadante, vadante sam, saṃ vadante । vadante somena, somena vadante, vadante somena । somena saha, saha somena somena saha। saha rājñā, rājñā saha, saha rājñā । rājñeti rājñā ।</blockquote><blockquote>yasmai kṛṇoti, kṛṇoti yasmai, yasmai kṛṇoti। kṛṇoti brāhmaṇo, brāhmaṇaḥ kṛṇoti, kṛṇoti brāhmaṇaḥ। brāhmaṇastaṃ, taṃ brāhmaṇo, brāhmaṇastam । taṃ rājan, rājaṃstaṃ, taṃ rājan । rājan pārayāmasi, pārayāmasi rājan, rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Here, two words of the मन्त्रः ॥ mantra are chanted in forward and reverse orders till the end of the मन्त्रः ॥ Mantra. In शिखापाठः ॥ Shikhapatha, three words of the मन्त्रः ॥ mantra are chanted in such permutations and combinations.<ref name=":32222">Sri Sri Sri Chandrasekharendra Saraswathi Swamiji, (2000) ''[http://www.kamakoti.org/hindudharma/part5/chap5.htm Hindu Dharma (Collection of Swamiji's Speeches between 1907 to 1994)]''Mumbai : Bharatiya Vidya Bhavan</ref>
+
== Patapaddhatis ==
*'''शिखापाठः ॥ Shikhapatha''' : (1, 2, 2, 1, 1, 2 - 3। 2, 3, 3, 2, 2, 3 -4 । and the rest follow)<blockquote>ओषधयः सं, समोषधयः, ओषधयः सं - वदन्ते। सं वदन्ते, वदन्ते सम्, सं वदन्ते - सोमेन। <ref name=":4" /></blockquote><blockquote>oṣadhayaḥ saṃ, samoṣadhayaḥ, oṣadhayaḥ sam - vadante। saṃ vadante, vadante sam, saṃ vadante - somena।</blockquote>Recitations of the रेखा ॥ Rekha (line), ध्वजः ॥ Dhvaja (flag), दण्डः ॥ Danda (staff), and रथः ॥ Ratha (chariot) are further complex recitation methods involving even the पदाः ॥ padas of the mantra.<ref>Dr. S. Yegnasubramanian, The Vedic Chanting-a perfectly formulated Oral Tradition available at http://www.svbf.org/journal/vol1no2/chanting.pdf</ref>  Among them Ghanapatha  is most difficult and the longest.<ref name=":0" /><ref name=":32222" />
+
An example of a few of these vikriti pathas are given below for the mantra from Rigveda.
*'''घनापाठः || Ghanapatha'''
+
 
पूर्वार्धः || Purvardha : <blockquote>Backwards to Forwards :</blockquote><blockquote>राज्ञेति राज्ञा ।सह राज्ञा । सोमेन सह । वदन्ते सोमेन । सं वदन्ते । ओषधयः सं ।</blockquote><blockquote>rājñeti rājñā ।saha rājñā । somena saha । vadante somena । saṃ vadante । oṣadhayaḥ saṃ ।</blockquote><blockquote>Forwards to Backwards :</blockquote><blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā ।</blockquote>उत्तरार्धः ॥ Uttarardha<blockquote>Backwards to Forwards : पारयामसीति पारयामसि । राजन् पारयामसि । तं राजन् । ब्राह्मणस्तं । कृणोति ब्राह्मणः । यस्मै कृणोति ।</blockquote><blockquote>pārayāmasīti pārayāmasi । rājan pārayāmasi । taṃ rājan । brāhmaṇastaṃ । kṛṇoti brāhmaṇaḥ । yasmai kṛṇoti ।</blockquote><blockquote>Forwards to Backwards : यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥</blockquote><blockquote>yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Without the use of writing, a fool-proof method,where each Mantra was chanted in various patterns and combinations to prevent any errors creeping into the Vedas continued through ages.  
+
=== मन्त्रः ॥ Mantra  ===
 +
<blockquote>ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥ (Rigveda 10.97.22)<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%AF%E0%A5%AD Mandala 10 Sukta 97])</ref></blockquote><blockquote>oṣadhayaḥ saṃ vadante somena saha rājñā । yasmai kṛṇoti brāhmaṇastaṃ rājanpārayāmasi ॥22॥ (Rig Veda 10.97.22)</blockquote>
 +
 
 +
=== पदपाठः || Pada Patha  ===
 +
Scheme for Pada Patha : (1,2, 3, 4, 5, 6 indicate ओषधयः । सं । वदन्ते । सोमेन । सह । राज्ञा । words respectively)<blockquote>ओषधयः । सं । वदन्ते । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तं । राजन् । पारयामसि ॥२२॥</blockquote><blockquote>oṣadhayaḥ । saṃ । vadante । somena । saha । rājñā । yasmai । kṛṇoti । brāhmaṇaḥ । taṃ । rājan । pārayāmasi ॥22॥</blockquote>
 +
 
 +
=== क्रमपाठः || Krama Patha ===
 +
Scheme for Krama Patha (1, 2 । 2, 3। 3, 4। 4, 5। 5, 6। राज्ञेति राज्ञा । Similar is the case for the second line)<blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा । यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥</blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā । yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>
 +
 
 +
=== जटापाठः || Jata Patha ===
 +
Scheme for Jatapatha : (1, 2, 2, 1, 1, 2 । 2, 3, 3, 2, 2, 3 । and the rest follow)<blockquote>ओषधयः सं, समोषधयः, ओषधयः सम् । सं वदन्ते, वदन्ते सम्, सं वदन्ते । वदन्ते सोमेन, सोमेन वदन्ते, वदन्ते सोमेन । सोमेन सह, सह सोमेन  सोमेन सह। सह राज्ञा, राज्ञा सह, सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>यस्मै कृणोति, कृणोति यस्मै, यस्मै कृणोति। कृणोति ब्राह्मणो, ब्राह्मणः कृणोति, कृणोति ब्राह्मणः। ब्राह्मणस्तं, तं ब्राह्मणो, ब्राह्मणस्तम् । तं राजन्, राजंस्तं, तं राजन् । राजन् पारयामसि, पारयामसि राजन्, राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥<ref name=":0" /></blockquote><blockquote>oṣadhayaḥ saṃ, samoṣadhayaḥ, oṣadhayaḥ sam । saṃ vadante, vadante sam, saṃ vadante । vadante somena, somena vadante, vadante somena । somena saha, saha somena somena saha। saha rājñā, rājñā saha, saha rājñā । rājñeti rājñā ।</blockquote><blockquote>yasmai kṛṇoti, kṛṇoti yasmai, yasmai kṛṇoti। kṛṇoti brāhmaṇo, brāhmaṇaḥ kṛṇoti, kṛṇoti brāhmaṇaḥ। brāhmaṇastaṃ, taṃ brāhmaṇo, brāhmaṇastam । taṃ rājan, rājaṃstaṃ, taṃ rājan । rājan pārayāmasi, pārayāmasi rājan, rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Here, two words of the मन्त्रः ॥ mantra are chanted in forward and reverse orders till the end of the मन्त्रः ॥ Mantra. In शिखापाठः ॥ Shikhapatha, three words of the मन्त्रः ॥ mantra are chanted in such permutations and combinations.<ref name=":32222">Sri Sri Sri Chandrasekharendra Saraswathi Swamiji, (2000) ''[http://www.kamakoti.org/hindudharma/part5/chap5.htm Hindu Dharma (Collection of Swamiji's Speeches between 1907 to 1994)]''Mumbai : Bharatiya Vidya Bhavan</ref>
 +
 
 +
=== शिखापाठः ॥ Shikha Patha ===
 +
Scheme for Shika Patha (1, 2, 2, 1, 1, 2 - 3। 2, 3, 3, 2, 2, 3 -4 । and the rest follow)<blockquote>ओषधयः सं, समोषधयः, ओषधयः सं - वदन्ते। सं वदन्ते, वदन्ते सम्, सं वदन्ते - सोमेन। <ref name=":4" /></blockquote><blockquote>oṣadhayaḥ saṃ, samoṣadhayaḥ, oṣadhayaḥ sam - vadante। saṃ vadante, vadante sam, saṃ vadante - somena।</blockquote>Recitations of the रेखा ॥ Rekha (line), ध्वजः ॥ Dhvaja (flag), दण्डः ॥ Danda (staff), and रथः ॥ Ratha (chariot) are further complex recitation methods involving even the पदाः ॥ padas of the mantra.<ref>Dr. S. Yegnasubramanian, The Vedic Chanting-a perfectly formulated Oral Tradition available at http://www.svbf.org/journal/vol1no2/chanting.pdf</ref>  Among them Ghanapatha  is most difficult and the longest.<ref name=":0" /><ref name=":32222" />
 +
 
 +
=== घनापाठः || Ghana Patha ===
 +
'''पूर्वार्धः || Purvardha'''  <blockquote>Backwards to Forwards :</blockquote><blockquote>राज्ञेति राज्ञा ।सह राज्ञा । सोमेन सह । वदन्ते सोमेन । सं वदन्ते । ओषधयः सं ।</blockquote><blockquote>rājñeti rājñā ।saha rājñā । somena saha । vadante somena । saṃ vadante । oṣadhayaḥ saṃ ।</blockquote><blockquote>Forwards to Backwards :</blockquote><blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā ।</blockquote>'''उत्तरार्धः ॥ Uttarardha'''<blockquote>Backwards to Forwards : पारयामसीति पारयामसि । राजन् पारयामसि । तं राजन् । ब्राह्मणस्तं । कृणोति ब्राह्मणः । यस्मै कृणोति ।</blockquote><blockquote>pārayāmasīti pārayāmasi । rājan pārayāmasi । taṃ rājan । brāhmaṇastaṃ । kṛṇoti brāhmaṇaḥ । yasmai kṛṇoti ।</blockquote><blockquote>Forwards to Backwards : यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥</blockquote><blockquote>yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Without the use of writing, a fool-proof method,where each Mantra was chanted in various patterns and combinations to prevent any errors creeping into the Vedas continued through ages.  
 
== References ==
 
== References ==

Navigation menu