Changes

Jump to navigation Jump to search
Added tags
Line 1: Line 1: −
वधृतराष्ट्र महाप्राज्ञ निबोध वचनं मम।
+
व्यास उवाच
   −
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम्॥ 3-8-1
+
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम।
 +
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम्॥ 3-8-1
 +
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्।
 +
निकृत्या निकृताश्चैव दुर्योधनपुरोगमैः॥ 3-8-2
 +
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे।
 +
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत॥ 3-8-3
 +
[[:Category:Maharishi Veda Vyasa advises Dhrtarashatra|''Maharishi Veda Vyasa advises Dhrtarashatra'']]
   −
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्।
+
तदयं किं नु पापात्मा तव पुत्र सुमन्दधीः।
 +
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति॥ 3-8-4
 +
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः।
 +
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति॥ 3-8-5
 +
[[:Category:Duryodhana|''Duryodhana'']]
   −
निकृत्या निकृताश्चैव दुर्योधनपुरोगमैः॥ 3-8-2
+
यथा हि विदुरः प्राज्ञो यथा भीष्मो यथा वयम्।
 +
यथा कृपश्च द्रोणश्च तथा साधुर्भवानपि॥ 3-8-6
 +
[[:Category:Saintly people|''Saintly people'']]
 +
 +
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः।
 +
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यताम्॥ 3-8-7
 +
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत।
 +
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत्॥ 3-8-8
 +
[[:Category:Conflict|''Conflict'']]
 +
 +
अथवायं सुमन्दात्मा वनं गच्छतु ते सुतः।
 +
पाण्डवैः सहितो राजन्नेह एवासहायवान्॥ 3-8-9
 +
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः।
 +
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर॥ 3-8-10
 +
[[:Category:Association|''Association'']]
   −
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे।
+
अथवा जायमानस्य यच्छीलमनुजायते।
 
+
श्रूयते तन्महाराज नामृतस्यापसर्पति॥ 3-8-11
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत॥ 3-8-3
+
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोऽपि वा।
 
+
भवान्वात्र क्षमं कार्यं पुरा वोऽर्थोऽभिवर्धते॥ 3-8-12
तदयं किं नु पापात्मा तव पुत्र सुमन्दधीः।
+
[[:Category:Svabhava at birth|''Svabhava at birth'']]
 
  −
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति॥ 3-8-4
  −
 
  −
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः।
  −
 
  −
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति॥ 3-8-5
  −
 
  −
यथा हि विदुरः प्राज्ञो यथा भीष्मो यथा वयम्।
  −
 
  −
यथा कृपश्च द्रोणश्च तथा साधुर्भवानपि॥ 3-8-6
  −
 
  −
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः।
  −
 
  −
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यताम्॥ 3-8-7
  −
 
  −
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत।
  −
 
  −
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत्॥ 3-8-8
  −
 
  −
अथवायं सुमन्दात्मा वनं गच्छतु ते सुतः।
  −
 
  −
पाण्डवैः सहितो राजन्नेह एवासहायवान्॥ 3-8-9
  −
 
  −
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः।
  −
 
  −
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर॥ 3-8-10
  −
 
  −
अथवा जायमानस्य यच्छीलमनुजायते।
  −
 
  −
श्रूयते तन्महाराज नामृतस्यापसर्पति॥ 3-8-11
  −
 
  −
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोऽपि वा।
  −
 
  −
भवान्वात्र क्षमं कार्यं पुरा वोऽर्थोऽभिवर्धते॥ 3-8-12
      
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि व्यासवाक्ये अष्टमोऽध्यायः॥ 8 ॥
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि व्यासवाक्ये अष्टमोऽध्यायः॥ 8 ॥
40

edits

Navigation menu