Changes

Jump to navigation Jump to search
m
no edit summary
Line 22: Line 22:  
  पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्॥ 3-7-8
 
  पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्॥ 3-7-8
 
  [[:Category:प्रतिज्ञा|''प्रतिज्ञा'']]
 
  [[:Category:प्रतिज्ञा|''प्रतिज्ञा'']]
   
   
 
   
 
  अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्।
 
  अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्।
Line 28: Line 27:  
  सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः।
 
  सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः।
 
  छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः॥ 3-7-10
 
  छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः॥ 3-7-10
 +
[[:Category:Vidura's advice to Duryodhana|''Vidura's advice to Duryodhana'']]
    
दुःशासन उवाच
 
दुःशासन उवाच
Line 33: Line 33:  
  एवमेतन्महाप्राज्ञ यथा वदसि मातुल।
 
  एवमेतन्महाप्राज्ञ यथा वदसि मातुल।
 
  नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते॥ 3-7-11
 
  नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते॥ 3-7-11
 +
[[:Category:Vidura's advice to Duryodhana|''Vidura's advice to Duryodhana'']]
    
कर्ण उवाच
 
कर्ण उवाच
   −
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्।
+
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्।
 
+
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये॥ 3-7-12
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये॥ 3-7-12
+
नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम्।
 
+
आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय॥ 3-7-13
नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम्।
+
[[:Category:Karna's advice to Duryodhana|''Karna's advice to Duryodhana'']]
 
  −
आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय॥ 3-7-13
      
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा।
+
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा।
 
+
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः॥ 3-7-14
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः॥ 3-7-14
+
उपलभ्य ततः कर्णो विवृत्य नयने शुभे।
 
+
रोषाद्दुःशासनं चैव सौबलं च तमेव च॥ 3-7-15
उपलभ्य ततः कर्णो विवृत्य नयने शुभे।
+
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना।
 
+
अथो मम मतं यत्तु तन्निबोधत भूमिपाः॥ 3-7-16
रोषाद्दुःशासनं चैव सौबलं च तमेव च॥ 3-7-15
+
प्रियं सर्वे करिष्यामो राज्ञः किङ्करपाणयः।
 
+
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः॥ 3-7-17
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना।
+
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः।
 
+
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान्॥ 3-7-18
अथो मम मतं यत्तु तन्निबोधत भूमिपाः॥ 3-7-16
+
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्।
 
+
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्॥ 3-7-19
प्रियं सर्वे करिष्यामो राज्ञः किङ्करपाणयः।
+
यावदेव परिद्यूना यावच्छोकपरायणाः।
 
+
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम॥ 3-7-20
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः॥ 3-7-17
+
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः।
 
+
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा॥ 3-7-21
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः।
+
[[:Category:Karna's advice to Duryodhana|''Karna's advice to Duryodhana'']]
 
  −
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान्॥ 3-7-18
  −
 
  −
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्।
  −
 
  −
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्॥ 3-7-19
  −
 
  −
यावदेव परिद्यूना यावच्छोकपरायणाः।
  −
 
  −
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम॥ 3-7-20
  −
 
  −
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः।
  −
 
  −
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा॥ 3-7-21
  −
 
  −
@एतत्कृत्यतमं राज्ञः कौरवस्य महात्मनः॥@
  −
 
  −
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक्।
  −
 
  −
निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः॥ 3-7-22
  −
 
  −
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः।
  −
 
  −
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा॥ 3-7-23
  −
 
  −
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः।
  −
 
  −
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्॥ 3-7-24
      +
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक्।
 +
निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः॥ 3-7-22
 +
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः।
 +
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा॥ 3-7-23
 +
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः।
 +
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्॥ 3-7-24
 +
[[:Category:Maharishi Veda Vyasa|''Maharishi Veda Vyasa'']]
 +
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि व्यासागमने सप्तमोऽध्यायः॥ 7 ॥
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि व्यासागमने सप्तमोऽध्यायः॥ 7 ॥
40

edits

Navigation menu