Changes

Jump to navigation Jump to search
tagging
Line 1: Line 1: −
वैशम्पायन उवाच
+
वैशम्पायन उवाच
 
+
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।
+
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥ 3-2-1
 
+
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः।
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥ 3-2-1
+
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ 3-2-2
 
+
फलमूलाशनाहारा वनं गच्छाम दुःखिताः।
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः।
+
वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ 3-2-3
 
+
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति।
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ 3-2-2
+
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।
 
+
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ 3-2-4
फलमूलाशनाहारा वनं गच्छाम दुःखिताः।
+
ब्राह्मणा ऊचुः
 
+
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।
वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ 3-2-3
+
नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥ 3-2-5
 
+
अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते।
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति।
+
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6
 
+
  युधिष्ठिर उवाच
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।
+
  ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।
 
+
  सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ 3-2-4
+
  आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]।
 
+
  त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8
ब्राह्मणा ऊचुः
+
  द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।
 
+
  दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।
+
  [[:Category:Sadness|''Sadness'']] [[:Category:दु:ख|''दु:ख'']] [[:Category:शोक|''शोक'']]
 
+
ब्राह्मणा ऊचुः
नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥ 3-2-5
+
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।
 
+
स्वयमाहृत्य चान्नानि चोपयोक्षा[त्वानुयास्या]महे वयम्॥ 3-2-10
अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते।
+
अनुध्यानेन जप्येन विधास्यामः शिवं तव।
 
+
कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ 3-2-11
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6
+
युधिष्ठिर उवाच
 
+
एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः।
युधिष्ठिर उवाच
+
मा[न्यू]नभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥ 3-2-12
 
+
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्।
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।
+
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥ 3-2-13
 
+
[[:Category:Yudhishtir - brahmans conversation|''Yudhishtir - brahmans conversation'']] [[:Category:युधिष्टीर ब्राह्मण संवाद|''युधिष्टीर ब्राह्मण संवाद'']]
सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7
  −
 
  −
आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]।
  −
 
  −
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8
  −
 
  −
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।
  −
 
  −
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9
  −
 
  −
ब्राह्मणा ऊचुः
  −
 
  −
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।
  −
 
  −
स्वयमाहृत्य चान्नानि चोपयोक्षा[त्वानुयास्या]महे वयम्॥ 3-2-10
  −
 
  −
अनुध्यानेन जप्येन विधास्यामः शिवं तव।
  −
 
  −
कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ 3-2-11
  −
 
  −
युधिष्ठिर उवाच
  −
 
  −
एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः।
  −
 
  −
मा[न्यू]नभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥ 3-2-12
  −
 
  −
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्।
  −
 
  −
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥ 3-2-13
      
वैशम्पायन उवाच
 
वैशम्पायन उवाच
Line 71: Line 42:  
योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ 3-2-14
 
योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ 3-2-14
   −
शोकस्थानसहस्राणि भयस्थानशतानि च।
+
शोकस्थानसहस्राणि भयस्थानशतानि च।
 
+
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 3-2-15
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 3-2-15
+
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।
 
+
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ 3-2-16
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।
+
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्।
 
+
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥ 3-2-17
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ 3-2-16
+
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च।
 
+
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥ 3-2-18
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्।
+
[[:Category:Description of a knowledgeable person|''Description of a knowledgeable person'']] [[:Category:ज्ञानी जनस्य वर्णनं|''ज्ञानी जनस्य वर्णनं'']]
 
  −
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥ 3-2-17
  −
 
  −
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च।
  −
 
  −
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥ 3-2-18
      
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।
 
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।
Line 91: Line 56:  
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ 3-2-19
 
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ 3-2-19
   −
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।
+
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।
 
+
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ 3-2-20
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ 3-2-20
+
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।
 
+
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ 3-2-21
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।
+
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।
 
+
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ 3-2-22
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ 3-2-21
+
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते।
 
+
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ 3-2-23
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।
+
[[:Category:solution to overcome sadness|''solution to overcome sadness'']]
 
  −
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ 3-2-22
  −
 
  −
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते।
  −
 
  −
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ 3-2-23
  −
 
  −
मानसेन हि दुःखेन शरीरमुपतप्यते।
  −
 
  −
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ 3-2-24
  −
 
  −
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।
  −
 
  −
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ 3-2-25
  −
 
  −
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।
  −
 
  −
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ 3-2-26
  −
 
  −
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
  −
 
  −
शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात्प्रवर्तते॥ 3-2-27
  −
 
  −
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा।
  −
 
  −
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ 3-2-28
  −
 
  −
कोटराग्निर्यथाशेषं समूलं पादपं दहेत्।
  −
 
  −
धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ 3-2-29
  −
 
  −
विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
  −
 
  −
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥ 3-2-30
  −
 
  −
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्।
  −
 
  −
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ 3-2-31
  −
 
  −
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।
  −
 
  −
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ 3-2-32
  −
 
  −
रागाभिभूतः पुरुषः कामेन परिकृष्यते।
  −
 
  −
इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥ 3-2-33
  −
 
  −
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता।
  −
 
  −
अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ 3-2-34
  −
 
  −
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
  −
 
  −
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 3-2-35
  −
 
  −
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
  −
 
  −
विनाशयति भूतानि अयोनिज इवानलः॥ 3-2-36
  −
 
  −
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।
  −
 
  −
तथाकृतात्मा लोभेन सहजेन विनश्यति॥ 3-2-37
  −
 
  −
राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
  −
 
  −
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 3-2-38
  −
 
  −
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
  −
 
  −
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ 3-2-39
  −
 
  −
अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्।
  −
 
  −
अर्थश्रेयसि चासक्तो च श्रेयो विन्दते नरः॥ 3-2-40
  −
 
  −
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः।
  −
 
  −
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ 3-2-41
  −
 
  −
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्।
  −
 
  −
अर्थस्योत्पादने चैव पालने च तथा क्षये॥ 3-2-42
  −
 
  −
सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात्।
  −
 
  −
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ 3-2-43
  −
 
  −
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्।
  −
 
  −
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ 3-2-44
  −
 
  −
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्।
  −
 
  −
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥ 3-2-45
  −
 
  −
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।
  −
 
  −
ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 3-2-46
  −
 
  −
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च।
  −
 
  −
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः।
  −
 
  −
अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ 3-2-47
  −
 
  −
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
  −
 
  −
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥ 3-2-48
  −
 
  −
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि।
  −
 
  −
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ 3-2-49
  −
 
  −
युधिष्ठिर उवाच
  −
 
  −
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।
  −
 
  −
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥ 3-2-50
  −
 
  −
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।
  −
 
  −
भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ 3-2-51
  −
 
  −
संविभागो हि भूतानां सर्वेषामेव दृश्यते।
  −
 
  −
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 3-2-52
  −
 
  −
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
  −
 
  −
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 3-2-53
  −
 
  −
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
  −
 
  −
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ 3-2-54
  −
 
  −
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्।
  −
 
  −
उत्थाय चासनं दद्यादेष धर्मः सनातनः।
  −
 
  −
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥ 3-2-55
  −
 
  −
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः।
  −
 
  −
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ 3-2-56
  −
 
  −
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।
  −
 
  −
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥ 3-2-57
  −
 
  −
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।
  −
 
  −
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥ 3-2-58
  −
 
  −
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।
  −
 
  −
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ 3-2-59
  −
 
  −
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
  −
 
  −
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ 3-2-60
  −
 
  −
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
  −
 
  −
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ 3-2-61
  −
 
  −
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।
  −
 
  −
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥ 3-2-62
  −
 
  −
शौनक उवाच
  −
 
  −
अहो बत महत्कष्टं विपरीतमिदं जगत्।
  −
 
  −
येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ 3-2-63
  −
 
  −
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु।
  −
 
  −
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ 3-2-64
  −
 
  −
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः।
  −
 
  −
विमूढसंज्ञो दुष्टाश्वैरुद्भान्तैरिव सारथिः॥ 3-2-65
  −
 
  −
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।
  −
 
  −
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥ 3-2-66
  −
 
  −
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।
  −
 
  −
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ 3-2-67
  −
 
  −
ततः सङ्कल्पबीजेन कामेन विषयेषुभिः।
  −
 
  −
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥ 3-2-68
  −
 
  −
ततो विहारैराहारैर्मोहितश्च यथेप्सया।
  −
 
  −
महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ 3-2-69
  −
 
  −
एवं पतति संसारे तासु तास्विह योनिषु।
  −
 
  −
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥ 3-2-70
  −
 
  −
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।
  −
 
  −
जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ 3-2-71
  −
 
  −
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।
  −
 
  −
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ 3-2-72
  −
 
  −
तदिदं वेदवचनं कुरु कर्म त्यजेति च।
  −
 
  −
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥ 3-2-73
  −
 
  −
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
  −
 
  −
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 3-2-74
  −
 
  −
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।
  −
 
  −
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥ 3-2-75
  −
 
  −
उत्तरो देवयानस्तु सद्भिराचरितः सदा।
  −
 
  −
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ 3-2-76
  −
 
  −
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्।
  −
 
  −
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥ 3-2-77
  −
 
  −
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।
  −
 
  −
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्॥ 3-2-78
     −
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।
+
मानसेन हि दुःखेन शरीरमुपतप्यते।
 +
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ 3-2-24
 +
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।
 +
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ 3-2-25
 +
[[:Category:connection between physical and mental health|''connection between physical and mental health'']]
   −
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ 3-2-79
+
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।
 +
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ 3-2-26
 +
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
 +
शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात्प्रवर्तते॥ 3-2-27
 +
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा।
 +
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ 3-2-28
 +
कोटराग्निर्यथाशेषं समूलं पादपं दहेत्।
 +
धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ 3-2-29
 +
[[:Category:attachment|''attachment'']] [[:Category:आसक्ती|''आसक्ती'']]
   −
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।
+
विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
 +
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥ 3-2-30
 +
[[:Category:detachment|''detachment'']] [[:Category:त्याग|''त्याग'']]
   −
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥ 3-2-80
+
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्।
 +
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ 3-2-31
 +
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।
 +
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ 3-2-32
 +
[[:Category:attachment|''attachment'']] [[:Category:आसक्ती|''आसक्ती'']]
   −
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।
+
रागाभिभूतः पुरुषः कामेन परिकृष्यते।
 +
इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥ 3-2-33
 +
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता।
 +
अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ 3-2-34
 +
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
 +
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 3-2-35
 +
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
 +
विनाशयति भूतानि अयोनिज इवानलः॥ 3-2-36
 +
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।
 +
तथाकृतात्मा लोभेन सहजेन विनश्यति॥ 3-2-37
 +
[[:Category:anarthas|''anarthas'']] [[:Category:अनर्थ|''अनर्थ'']]
   −
तपसा सिद्धिमन्विच्छ योगसिद्धिं भारत॥ 3-2-81
+
राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
 +
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 3-2-38
 +
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
 +
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ 3-2-39
 +
अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्।
 +
अर्थश्रेयसि चासक्तो च श्रेयो विन्दते नरः॥ 3-2-40
 +
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः।
 +
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ 3-2-41
 +
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्।
 +
अर्थस्योत्पादने चैव पालने च तथा क्षये॥ 3-2-42
 +
सहन्ति महद्दुःखं घ्नन्ति चैवार्थकारणात्।
 +
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ 3-2-43
 +
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्।
 +
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ 3-2-44
 +
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्।
 +
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥ 3-2-45
 +
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।
 +
ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 3-2-46
 +
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च।
 +
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः।
 +
अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ 3-2-47
 +
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
 +
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥ 3-2-48
 +
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि।
 +
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ 3-2-49
 +
[[:Category:Disadvantages of being wealthy|''Disadvantages of being wealthy'']] [[:Category:धन दोष|''धन दोष'']]
   −
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी ते।
+
युधिष्ठिर उवाच
 +
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।
 +
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥ 3-2-50
 +
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।
 +
भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ 3-2-51
 +
संविभागो हि भूतानां सर्वेषामेव दृश्यते।
 +
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 3-2-52
 +
तृणानि भूमिरुदकं वाक्चतुर्थी सूनृता।
 +
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 3-2-53
 +
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
 +
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ 3-2-54
 +
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्।
 +
  उत्थाय चासनं दद्यादेष धर्मः सनातनः।
 +
  रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥ 3-2-55
 +
  [[:Category:Sanatan dharma|''Sanatan dharma'']] [[:Category:सनातन धर्म|''सनातन धर्म'']]
 +
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः।
 +
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ 3-2-56
 +
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।
 +
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥ 3-2-57
 +
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।
 +
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥ 3-2-58
 +
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।
 +
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ 3-2-59
 +
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
 +
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ 3-2-60
 +
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
 +
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ 3-2-61
 +
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।
 +
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥ 3-2-62
 +
[[:Category:Duties of a householder|''Duties of a householder'']] [[:Category:गृहस्थ धर्म|''गृहस्थ धर्म'']]
   −
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ 3-2-82
+
शौनक उवाच
 +
अहो बत महत्कष्टं विपरीतमिदं जगत्।
 +
येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ 3-2-63
 +
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु।
 +
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ 3-2-64
 +
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः।
 +
विमूढसंज्ञो दुष्टाश्वैरुद्भान्तैरिव सारथिः॥ 3-2-65
 +
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।
 +
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥ 3-2-66
 +
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।
 +
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ 3-2-67
 +
ततः सङ्कल्पबीजेन कामेन विषयेषुभिः।
 +
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥ 3-2-68
 +
ततो विहारैराहारैर्मोहितश्च यथेप्सया।
 +
महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ 3-2-69
 +
एवं पतति संसारे तासु तास्विह योनिषु।
 +
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥ 3-2-70
 +
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।
 +
जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ 3-2-71
 +
[[:Category:consequences of sense gratification|''consequences of sense gratification'']] [[:Category:इंद्रिय तृप्ति|''इंद्रिय तृप्ति'']] [[:Category:अविवेकी पुरुषोकी गती|''अविवेकी पुरुषोकी गती'']]
   −
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्।
+
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।
 +
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ 3-2-72
 +
तदिदं वेदवचनं कुरु कर्म त्यजेति च।
 +
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥ 3-2-73
 +
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
 +
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 3-2-74
 +
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।
 +
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥ 3-2-75
 +
उत्तरो देवयानस्तु सद्भिराचरितः सदा।
 +
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ 3-2-76
 +
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्।
 +
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥ 3-2-77
 +
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।
 +
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्॥ 3-2-78
 +
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।
 +
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ 3-2-79
 +
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।
 +
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥ 3-2-80
 +
[[:Category:Righteousness|''Righteousness'']] [[:Category:धर्म|''धर्म'']] [[:Category:विवेकी पुरुषोकी गती|''विवेकी पुरुषोकी गती'']]
   −
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ 3-2-83
+
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।
 +
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥ 3-2-81
 +
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते।
 +
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ 3-2-82
 +
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्।
 +
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ 3-2-83
 +
[[:Category:Penance|''Penance'']] [[:Category:तपस्या|''तपस्या'']]
    
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥ 2 ॥
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥ 2 ॥
40

edits

Navigation menu