Difference between revisions of "Shraddha Traya Vibhaga Yoga (श्रद्धात्रयविभागयोगः)"

From Dharmawiki
Jump to navigation Jump to search
(Adding content - to be edited)
(Edited with references)
Line 1: Line 1:
Shraddha Traya Vibhaga Yoga (Samskrit: श्रद्धात्रयविभागयोगः) is the name of the seventeenth chapter of the Bhagavad Gita. The theme of this chapter is a response to Arjuna's query about the advice of Shri Krishna in chapter sixteen.
+
Shraddha Traya Vibhaga Yoga (Samskrit: श्रद्धात्रयविभागयोगः) is the name of the seventeenth chapter of the [[Bhagavad Gita (भगवद्गीता)|Bhagavad Gita]]. The theme of this chapter is a response to Arjuna's query about the advice of Shri Krishna in [[Daivasura Sampad Vibhaga Yoga (दैवासुरसम्पद्विभागयोगः)|chapter sixteen]].
  
== परिचयः Introduction ==
+
== अध्यायसारः Summary of the Seventeenth Chapter ==
This discourse is termed the “Yoga of the Division of the Three Kinds of Faith”. The theme of this discourse arises out of the question asked by Arjuna in Verse 1 with reference to the final and closing advice of Lord Krishna in the previous discourse, contained in the last two verses therein (Verses 23 and 24). Arjuna asks, “What about those who, even though setting aside scriptural injunctions yet perform worship with faith?”
+
In the previous Chapter Shri Krishna says that,<blockquote>यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥</blockquote><blockquote>तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥<ref>Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 16.]</ref></blockquote><blockquote>yaḥ śāstravidhimutsr̥jya vartate kāmakārataḥ । na sa siddhimavāpnoti na sukhaṁ na parāṁ gatim ॥16- 23॥</blockquote><blockquote>tasmācchāstraṁ pramāṇaṁ te kāryākāryavyavasthitau । jñātvā śāstravidhānoktaṁ karma kartumihārhasi ॥16- 24॥</blockquote>Meaning: He who, casting aside the ordinances of the scriptures, acts under the impulse of desire, attains neither perfection nor happiness nor the supreme goal. Therefore, let the scripture be the authority in determining what ought to be done and what ought not to be done. Having known what is said in the ordinance of the scriptures, one should act here in this world.<ref>Swami Sivananda (2000), [https://holybooks-lichtenbergpress.netdna-ssl.com/wp-content/uploads/BHAGAVAD-GITA-By-SRI-SWAMI-SIVANANDA.pdf Bhagavad Gita], Uttar Pradesh: The Divine Life Society, The Yoga of the Division between the Divine and the Demoniacal.</ref>
 
 
The Lord replies and states that the faith of such men who ignore the injunctions of the scriptures could be either Sattwic, Rajasic or Tamasic. This would be in accordance with the basic nature of the person himself. And, conversely, as is the kind of faith, so develops the nature of the man.
 
  
Thus, in all things like sacrifice, worship, charity, penance, etc., these qualities become expressed in accordance with the kind of faith in which the person concerned is based. They produce results in accordance with the quality of the doer’s faith. These acts done with right faith lead to supreme blessedness. When done without any faith whatsoever, all these actions become barren and useless.  
+
Based on this, Arjuna asks,“What about those who, even though setting aside scriptural injunctions yet perform worship with shraddha ?”<blockquote>ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥<ref>Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 17.]</ref></blockquote><blockquote>ye śāstravidhimutsr̥jya yajante śraddhayānvitāḥ । teṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāho rajastamaḥ ॥17- 1॥</blockquote>To this, Shri Krishna replies that the shraddha of such people who ignore the injunctions of the scriptures could be either Sattvik, Rajasik or Tamasik in accordance with the basic nature of the person. And, conversely, as is the kind of shraddha, so develops the nature of the person. Thus, in all things like [[Yajna (यज्ञः)|yajna]], worship, [[Dana (दानम्)|charity]], penance, etc., these qualities become expressed in accordance with the kind of shraddha in which the person concerned is based and they produce results in accordance with the quality of the doer’s shraddha.  
  
== अध्यायसारः ॥ Summary of the Seventeenth Chapter ==
+
Therefore, acts done with right shraddha lead to supreme blessedness while, those done without any shraddha whatsoever, become barren and useless.<ref>Swami Sivananda (2000), [https://holybooks-lichtenbergpress.netdna-ssl.com/wp-content/uploads/BHAGAVAD-GITA-By-SRI-SWAMI-SIVANANDA.pdf Bhagavad Gita], Uttar Pradesh: The Divine Life Society, The Yoga of the Division of the Threefold Faith.</ref>
 
[[Category:Bhagavad Gita]]
 
[[Category:Bhagavad Gita]]
 
[[Category:Prasthana Trayi]]
 
[[Category:Prasthana Trayi]]
Line 76: Line 74:
  
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥
 +
 +
== References ==

Revision as of 16:33, 3 October 2018

Shraddha Traya Vibhaga Yoga (Samskrit: श्रद्धात्रयविभागयोगः) is the name of the seventeenth chapter of the Bhagavad Gita. The theme of this chapter is a response to Arjuna's query about the advice of Shri Krishna in chapter sixteen.

अध्यायसारः ॥ Summary of the Seventeenth Chapter

In the previous Chapter Shri Krishna says that,

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥[1]

yaḥ śāstravidhimutsr̥jya vartate kāmakārataḥ । na sa siddhimavāpnoti na sukhaṁ na parāṁ gatim ॥16- 23॥

tasmācchāstraṁ pramāṇaṁ te kāryākāryavyavasthitau । jñātvā śāstravidhānoktaṁ karma kartumihārhasi ॥16- 24॥

Meaning: He who, casting aside the ordinances of the scriptures, acts under the impulse of desire, attains neither perfection nor happiness nor the supreme goal. Therefore, let the scripture be the authority in determining what ought to be done and what ought not to be done. Having known what is said in the ordinance of the scriptures, one should act here in this world.[2] Based on this, Arjuna asks,“What about those who, even though setting aside scriptural injunctions yet perform worship with shraddha ?”

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥[3]

ye śāstravidhimutsr̥jya yajante śraddhayānvitāḥ । teṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāho rajastamaḥ ॥17- 1॥

To this, Shri Krishna replies that the shraddha of such people who ignore the injunctions of the scriptures could be either Sattvik, Rajasik or Tamasik in accordance with the basic nature of the person. And, conversely, as is the kind of shraddha, so develops the nature of the person. Thus, in all things like yajna, worship, charity, penance, etc., these qualities become expressed in accordance with the kind of shraddha in which the person concerned is based and they produce results in accordance with the quality of the doer’s shraddha.

Therefore, acts done with right shraddha lead to supreme blessedness while, those done without any shraddha whatsoever, become barren and useless.[4]

Verses

ॐ श्रीपरमात्मने नमः अथ सप्तदशोऽध्यायः

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥

श्रीभगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७- ५॥

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७- ६॥

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥

कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥

यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७- ११॥

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७- १४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२॥

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७- २३॥

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७- २४॥

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७- २५॥

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७- २६॥

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७- २७॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७- २८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥

References

  1. Bhagavad Gita, Adhyaya 16.
  2. Swami Sivananda (2000), Bhagavad Gita, Uttar Pradesh: The Divine Life Society, The Yoga of the Division between the Divine and the Demoniacal.
  3. Bhagavad Gita, Adhyaya 17.
  4. Swami Sivananda (2000), Bhagavad Gita, Uttar Pradesh: The Divine Life Society, The Yoga of the Division of the Threefold Faith.