Changes

Jump to navigation Jump to search
adding content
Pulastya (Samskrit : पुलस्त्यः) is one of the Saptarishis and is Brahmamanasa putra as per Bhagavata Purana.

'''पुलस्त्यः''', पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स ब्रह्मणः कर्णाभ्यां जातः ।
:तस्य भार्य्या हविर्भूः कर्द्दमकन्या । तस्य पुत्त्रः अगस्त्यः विश्रवाश्च । इति श्रीभागवतम् ॥ यथा, हरिवंशे । ७ । ८ ।
:“मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
:पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥”

Navigation menu