Changes

Jump to navigation Jump to search
Line 28: Line 28:  
; 6. '''सिद्धान्तम् ॥ Siddhanta (Theory or Accepted Conclusions)''': A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of Debate - Discussion, Disagreement and Arguments.  
 
; 6. '''सिद्धान्तम् ॥ Siddhanta (Theory or Accepted Conclusions)''': A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of Debate - Discussion, Disagreement and Arguments.  
 
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /> </blockquote>
 
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /> </blockquote>
<blockquote>There are four kinds of Siddhantas namely</blockquote>
+
There are four kinds of Siddhantas namely
 
;# Sarvatantra (सर्वतन्त्रसिद्धान्तः)
 
;# Sarvatantra (सर्वतन्त्रसिद्धान्तः)
 
;# Pratitantra (प्रतितन्त्रसिद्धान्तः)
 
;# Pratitantra (प्रतितन्त्रसिद्धान्तः)
Line 62: Line 62:  
; 12. '''वितण्डा ॥ Vitanda (Destructive Criticism)''': Vitanda also differs from vada in that it does not tend to the establishment of any position which is not so in the case of Vada where a conclusion is arrived at. Disputation (Jalpa) becomes Vitanda when there is no establishment of the counter-conception.
 
; 12. '''वितण्डा ॥ Vitanda (Destructive Criticism)''': Vitanda also differs from vada in that it does not tend to the establishment of any position which is not so in the case of Vada where a conclusion is arrived at. Disputation (Jalpa) becomes Vitanda when there is no establishment of the counter-conception.
 
<blockquote>सः प्रतिपक्षस्थापनाहीनः वितण्डा ॥३॥ {वितण्डालक्षणम्} (Nyay. Sutr. 1.2.3)<ref name=":0" /></blockquote>
 
<blockquote>सः प्रतिपक्षस्थापनाहीनः वितण्डा ॥३॥ {वितण्डालक्षणम्} (Nyay. Sutr. 1.2.3)<ref name=":0" /></blockquote>
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' : Hetvabhasa are so called because they do not possess all the characteristics of the true hetus discussed in 1.1.32, yet they are sufficiently similar to them to appear like them. They are of four types
+
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' : Hetvabhasa are so called because they do not possess all the characteristics of the true hetus discussed in 1.1.32, yet they are sufficiently similar to them to appear like them.  
<blockquote>सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्} (Nyay. Sutr. 1.2.4)<ref name=":0" />  </blockquote><blockquote>अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}</blockquote><blockquote>सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}</blockquote><blockquote>यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}</blockquote><blockquote>साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}</blockquote><blockquote>कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}</blockquote>
+
<blockquote>सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्} (Nyay. Sutr. 1.2.4)<ref name=":0" />  </blockquote>
 +
They are of four types
 +
;# Savyabhichara
 +
;# Viruddha
 +
;#
 +
<blockquote>अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}</blockquote><blockquote>सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}</blockquote><blockquote>यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}</blockquote><blockquote>साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}</blockquote><blockquote>कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}</blockquote>
 
; 14. '''च्छलः ॥ Chhala (Quibble)''':  
 
; 14. '''च्छलः ॥ Chhala (Quibble)''':  
 
<blockquote>वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥१०॥{छललक्षणम्} </blockquote><blockquote>तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥११॥ {छलभेदौद्देशसूत्रम्}</blockquote> <blockquote>अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥१२॥ {वाक्छललक्षणम्}</blockquote><blockquote>सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥१३॥ {सामान्यच्छललक्षणम्} </blockquote><blockquote>धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥१४॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>वाक्छलं एव उपचारच्छलं ततविशेषात् ॥१५॥ {उपचारच्छलपूर्वपक्षलक्षणम्}</blockquote><blockquote>न ततर्थान्तरभावात् ॥१६॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥१७॥ {उपचारच्छललक्षणम्}</blockquote>
 
<blockquote>वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥१०॥{छललक्षणम्} </blockquote><blockquote>तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥११॥ {छलभेदौद्देशसूत्रम्}</blockquote> <blockquote>अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥१२॥ {वाक्छललक्षणम्}</blockquote><blockquote>सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥१३॥ {सामान्यच्छललक्षणम्} </blockquote><blockquote>धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥१४॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>वाक्छलं एव उपचारच्छलं ततविशेषात् ॥१५॥ {उपचारच्छलपूर्वपक्षलक्षणम्}</blockquote><blockquote>न ततर्थान्तरभावात् ॥१६॥ {उपचारच्छललक्षणम्}</blockquote><blockquote>अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥१७॥ {उपचारच्छललक्षणम्}</blockquote>

Navigation menu