Changes

Jump to navigation Jump to search
Line 15: Line 15:  
== षोडशपदार्थाः ॥ Sixteen Categories ==
 
== षोडशपदार्थाः ॥ Sixteen Categories ==
 
Nyaya expounds the shodasha padarthas or sixteen entities the knowledge of the real essence (or true character) of which leads one to the ultimate goal. <blockquote>प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः ॥१॥ {पदार्थोद्देशसूत्रम्} (Nyaya. Sutr. 1.1.1)<ref name=":4">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>They are as follows.(Page 22 of Reference <ref name=":6">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n20 Page no 20])</ref>)
 
Nyaya expounds the shodasha padarthas or sixteen entities the knowledge of the real essence (or true character) of which leads one to the ultimate goal. <blockquote>प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः ॥१॥ {पदार्थोद्देशसूत्रम्} (Nyaya. Sutr. 1.1.1)<ref name=":4">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>They are as follows.(Page 22 of Reference <ref name=":6">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n20 Page no 20])</ref>)
* '''प्रमाणम् ॥ Pramana (Perception)''' It is the instrument of right cognition. Four pramanas accepted by Nyaya are Pratyaksha, Anumana, Upamana and Shabda given by sutra  
+
 
 +
; 1. '''प्रमाणम् ॥ Pramana (Perception)''' : It is the instrument of right cognition. Four pramanas accepted by Nyaya are Pratyaksha, Anumana, Upamana and Shabda given by sutra  
 
<blockquote>प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ ३ ॥ {प्रमाणौद्देशसूत्रम्} (Nyay. Sutr. 1.1.3)<ref name=":4" /></blockquote>
 
<blockquote>प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ ३ ॥ {प्रमाणौद्देशसूत्रम्} (Nyay. Sutr. 1.1.3)<ref name=":4" /></blockquote>
'''प्रमेयम् ॥ Prameya (Object)''': It is the object identified by right cognition. Nyaya enlists 12 kinds of prameya given in sutra   
+
; 2. '''प्रमेयम् ॥ Prameya (Object)''': It is the object identified by right cognition. Nyaya enlists 12 kinds of prameya given in sutra   
 
<blockquote>आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्॥ ९ ॥{प्रमेयौद्देशसूत्रम्} (Nyay. Sutr. 1.1.9)<ref name=":4" /></blockquote>Both Pramana and Prameya have been extensively discussed under the heading [[Pramana (प्रमाणम्)|Pramana]].
 
<blockquote>आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्॥ ९ ॥{प्रमेयौद्देशसूत्रम्} (Nyay. Sutr. 1.1.9)<ref name=":4" /></blockquote>Both Pramana and Prameya have been extensively discussed under the heading [[Pramana (प्रमाणम्)|Pramana]].
'''संशयः ॥ Samshaya (Doubt)''': It appears as "or" and "is this thing this or that". Doubt is the uncertain idea that we have of things and is a necessary factor, the very basis, of the process of Reasoning.   
+
; 3. '''संशयः ॥ Samshaya (Doubt)''': It appears as "or" and "is this thing this or that". Doubt is the uncertain idea that we have of things and is a necessary factor, the very basis, of the process of Reasoning.   
 
<blockquote>समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः ॥२३॥ {संशयलक्षणम्}</blockquote>
 
<blockquote>समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः ॥२३॥ {संशयलक्षणम्}</blockquote>
'''प्रयोजनम् ॥ Prayojana (Motive) :''' It is that, on being urged, by which a man has recourse to activity, i.e., with a desire either to obtain or reject a man is motivated into Action. Proyojana or motive is the basis of all reasoning or investigation according to Nyaya. Motive bears upon all living beings, all actions and all shastras   
+
; 4. '''प्रयोजनम् ॥ Prayojana (Motive) :''' It is that, on being urged, by which a man has recourse to activity, i.e., with a desire either to obtain or reject a man is motivated into Action. Proyojana or motive is the basis of all reasoning or investigation according to Nyaya. Motive bears upon all living beings, all actions and all shastras   
 
<blockquote>यं अर्थं अधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥२४॥{प्रयोजनलक्षणम्}</blockquote>
 
<blockquote>यं अर्थं अधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥२४॥{प्रयोजनलक्षणम्}</blockquote>
'''दृष्टान्तम् ॥ Drshtanta (Example) ''': It is something that is directly comprehended, without any need for proof and so is self-evident. It is something which cannot fail to be known or perceived. It can be called as object of cognition (Prameya) but is mentioned separately, because Anumana and Shabda pramanas are both dependent upon it for only through a Drsthanta can they explained. Thus Drshtanta forms the basis on which Reasoning proceeds and is required even to demolish an opponent's position and establish one's stand on a theory.  
+
; 5. '''दृष्टान्तम् ॥ Drshtanta (Example) ''': It is something that is directly comprehended, without any need for proof and so is self-evident. It is something which cannot fail to be known or perceived. It can be called as object of cognition (Prameya) but is mentioned separately, because Anumana and Shabda pramanas are both dependent upon it for only through a Drsthanta can they explained. Thus Drshtanta forms the basis on which Reasoning proceeds and is required even to demolish an opponent's position and establish one's stand on a theory.  
 
<blockquote>लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ॥२५॥ {दृष्टान्तलक्षणम्}</blockquote>
 
<blockquote>लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ॥२५॥ {दृष्टान्तलक्षणम्}</blockquote>
'''सिद्धान्तम् ॥ Siddhanta (Theory)''': A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of discussion - Discussion, Disagreement and Arguments. There are four kinds of   
+
; 6. '''सिद्धान्तम् ॥ Siddhanta (Theory)''': A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of discussion - Discussion, Disagreement and Arguments. There are four kinds of   
 
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्}</blockquote>
 
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्}</blockquote>
 
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
Line 31: Line 32:  
<blockquote>यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}</blockquote>
अवयवः ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥ ३२ ॥ {अवयवौद्देशसूत्रम्}  साध्यनिर्देशः प्रतिज्ञा ॥ ३३ ॥ {प्रतिज्ञालक्षणम्} उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ ३४ ॥ {हेतुलक्षणम्} तथा वैधर्म्यात् ॥ ३५ ॥ {हेतुलक्षणम्} साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥ ३६ ॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम् ॥ ३७ ॥ {उदाहरणलक्षणम्} उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥ ३८ ॥ {उपनयलक्षणम्} हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ३९ ॥ {निगमनलक्षणम्}  
+
; 7. '''अवयवः ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥ ३२ ॥ {अवयवौद्देशसूत्रम्}  साध्यनिर्देशः प्रतिज्ञा ॥ ३३ ॥ {प्रतिज्ञालक्षणम्} उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ ३४ ॥ {हेतुलक्षणम्} तथा वैधर्म्यात् ॥ ३५ ॥ {हेतुलक्षणम्} साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥ ३६ ॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम् ॥ ३७ ॥ {उदाहरणलक्षणम्} उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥ ३८ ॥ {उपनयलक्षणम्} हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ३९ ॥ {निगमनलक्षणम्}  
 
*  तर्कः  : अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
 
*  तर्कः  : अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
 
*  निर्णयः ॥: विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ॥ ४१ ॥ {निर्णयलक्षणम्}  
 
*  निर्णयः ॥: विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ॥ ४१ ॥ {निर्णयलक्षणम्}  
Line 40: Line 41:  
*  च्छलः  : वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥ १० ॥ {छललक्षणम्}  तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥ ११ ॥ {छलभेदौद्देशसूत्रम्} अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥ १२ ॥ {वाक्छललक्षणम्} सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १३ ॥ {सामान्यच्छललक्षणम्} धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥ १४ ॥ {उपचारच्छललक्षणम्} वाक्छलं एव उपचारच्छलं ततविशेषात् ॥ १५ ॥ {उपचारच्छलपूर्वपक्षलक्षणम्} न ततर्थान्तरभावात् ॥ १६ ॥ {उपचारच्छललक्षणम्} अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥ १७ ॥ {उपचारच्छललक्षणम्}  
 
*  च्छलः  : वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥ १० ॥ {छललक्षणम्}  तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥ ११ ॥ {छलभेदौद्देशसूत्रम्} अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥ १२ ॥ {वाक्छललक्षणम्} सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १३ ॥ {सामान्यच्छललक्षणम्} धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥ १४ ॥ {उपचारच्छललक्षणम्} वाक्छलं एव उपचारच्छलं ततविशेषात् ॥ १५ ॥ {उपचारच्छलपूर्वपक्षलक्षणम्} न ततर्थान्तरभावात् ॥ १६ ॥ {उपचारच्छललक्षणम्} अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥ १७ ॥ {उपचारच्छललक्षणम्}  
 
*  जातिः : साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ {जातिलक्षणम्}  
 
*  जातिः : साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ {जातिलक्षणम्}  
*  निग्रहः : विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥ १९ ॥ {निग्रहस्थानलक्षणम्}  तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥ {निग्रहस्थानबहुत्वसूत्रम्}  
+
*  निग्रहः : विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥ १९ ॥ {निग्रहस्थानलक्षणम्}  तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥ {निग्रहस्थानबहुत्वसूत्रम्}
    
== Vaiseshika Padarthas ==
 
== Vaiseshika Padarthas ==

Navigation menu