Darshanas and Dharma (दर्शनानि धर्मः च)

From Dharmawiki
Jump to navigation Jump to search
ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

धर्म is defined differently by different Darshanikas as follows

1. सांख्याः -- यागाद्यनुष्ठानजन्यः  अन्तःकरणवृत्तिविशेषः धर्मः ।

2.सौगताः --- ज्ञानस्य संस्कार (वासना ) - विशेषः धर्मः ।

3.आर्हताः --- पुण्यविशेषजाताः देहारंभकाः पुद्गलाख्याः परमाणवः धर्मः

4.नैयायिकाः --- विहितकर्मानुष्ठानजन्यः  अदृष्टापरनामधेयः आत्मविशेषगुणः धर्मः ।

5.मीमांसकैकदेशिनः --- अपूर्वः  धर्मः ।

The above are summarized by Kumarilabhatta ( 195, चोदनासूत्रम् , श्लोकवार्तिकम् ) --

अन्तःकरणवृत्तौ वा वासनायां च चेतसः।

पुद्गलेषु च पुण्येषु नृगुणे’पूर्वजन्मनि ॥

6.केचन आगमानुयायिनः --- चैत्यवन्दनं धर्मः ।

7. भागवताः --- योगजन्यात्मसाक्षात्कारः धर्मः ।

8.ऐतिह्यवादिनः -- आचारः धर्मः ।

9.काणादाः --- अभ्युदयनिःश्रेयससिद्धेः हेतुभूतः धर्मः ।

10.केचन अभियुक्ताः --- सत्यमेव परमधर्मः ।