Changes

Jump to navigation Jump to search
no edit summary
Line 12: Line 12:     
== Verses ==
 
== Verses ==
ॐ श्रीपरमात्मने नमः '''अथ षोडशोऽध्यायः'''
+
ॐ श्रीपरमात्मने नमः '''|'''
   −
'''श्रीभगवानुवाच'''
+
'''अथ षोडशोऽध्यायः'''
   −
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥
+
'''श्रीभगवानुवाच'''<blockquote>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । </blockquote><blockquote>दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥</blockquote><blockquote>śrī-bhagavān uvāca abhayaṁ sattva-saṁśuddhir jñāna-yoga-vyavasthitiḥ । </blockquote><blockquote>dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam ॥16- 1॥ </blockquote><blockquote>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । </blockquote><blockquote>दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥</blockquote><blockquote>ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam । </blockquote><blockquote>dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam ॥16- 2॥</blockquote><blockquote>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । </blockquote><blockquote>भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥</blockquote><blockquote>tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā । </blockquote><blockquote>bhavanti sampadaṁ daivīm abhijātasya bhārata ॥16- 3॥</blockquote><blockquote>दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । </blockquote><blockquote>अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥१६- ४॥</blockquote><blockquote>dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca । </blockquote><blockquote>ajñānaṁ cābhijātasya pārtha sampadam āsurīm ॥16- 4॥</blockquote><blockquote>दैवी संपद्विमोक्षाय निबन्धायासुरी मता । </blockquote><blockquote>मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥</blockquote><blockquote>daivī sampad vimokṣāya nibandhāyāsurī matā । </blockquote><blockquote>mā śucaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava ॥16- 5॥</blockquote><blockquote>द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । </blockquote><blockquote>दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६- ६॥</blockquote><blockquote>प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । </blockquote><blockquote>न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६- ७॥</blockquote><blockquote>असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । </blockquote><blockquote>अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६- ८॥</blockquote><blockquote>एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । </blockquote><blockquote>प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६- ९॥</blockquote><blockquote>काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । </blockquote><blockquote>मोहाद्‌गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६- १०॥</blockquote><blockquote>चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । </blockquote><blockquote>कामोपभोगपरमा एतावदिति निश्चिताः ॥१६- ११॥</blockquote><blockquote>आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । </blockquote><blockquote>ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६- १२॥</blockquote><blockquote>इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । </blockquote><blockquote>इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६- १३॥</blockquote><blockquote>असौ मया हतः शत्रुर्हनिष्ये चापरानपि । </blockquote><blockquote>ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६- १४॥</blockquote><blockquote>आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । </blockquote><blockquote>यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६- १५॥</blockquote><blockquote>अनेकचित्तविभ्रान्ता मोहजालसमावृताः । </blockquote><blockquote>प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६- १६॥</blockquote><blockquote>आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । </blockquote><blockquote>यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६- १७॥</blockquote><blockquote>अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । </blockquote><blockquote>मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६- १८॥</blockquote><blockquote>तानहं द्विषतः क्रुरान्संसारेषु नराधमान् । </blockquote><blockquote>क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६- १९॥</blockquote><blockquote>आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । </blockquote><blockquote>मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६- २०॥</blockquote><blockquote>त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । </blockquote><blockquote>कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६- २१॥</blockquote><blockquote>एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । </blockquote><blockquote>आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६- २२॥</blockquote><blockquote>यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । </blockquote><blockquote>न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥</blockquote><blockquote>तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । </blockquote><blockquote>ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥</blockquote>ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥
 
  −
śrī-bhagavān uvāca abhayaṁ sattva-saṁśuddhir jñāna-yoga-vyavasthitiḥ dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam ॥16- 1॥
  −
 
  −
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥
  −
 
  −
ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam ॥16- 2॥
  −
 
  −
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥
  −
 
  −
tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata ॥16- 3॥
  −
 
  −
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥१६- ४॥
  −
 
  −
dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca ajñānaṁ cābhijātasya pārtha sampadam āsurīm ॥16- 4॥
  −
 
  −
दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥
  −
 
  −
daivī sampad vimokṣāya nibandhāyāsurī matā mā śucaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava ॥16- 5॥
  −
 
  −
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६- ६॥
  −
 
  −
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६- ७॥
  −
 
  −
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६- ८॥
  −
 
  −
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६- ९॥
  −
 
  −
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्‌गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६- १०॥
  −
 
  −
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥१६- ११॥
  −
 
  −
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६- १२॥
  −
 
  −
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६- १३॥
  −
 
  −
असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६- १४॥
  −
 
  −
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६- १५॥
  −
 
  −
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६- १६॥
  −
 
  −
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६- १७॥
  −
 
  −
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६- १८॥
  −
 
  −
तानहं द्विषतः क्रुरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६- १९॥
  −
 
  −
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६- २०॥
  −
 
  −
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६- २१॥
  −
 
  −
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६- २२॥
  −
 
  −
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥
  −
 
  −
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥
  −
 
  −
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥
      
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu