Changes

Jump to navigation Jump to search
m
Line 32: Line 32:  
<blockquote>विश्वेभ्यश्चैव देवेभ्यो बलिं आकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च । । ३.९० । ।</blockquote><blockquote>पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् । । ३.९१ । ।</blockquote><blockquote>शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि । । ३.९२ । ।<ref name=":0" /></blockquote><blockquote>viśvebhyaścaiva devebhyo baliṁ ākāśa utkṣipet । divācarebhyo bhūtebhyo naktaṁcāribhya eva ca । । 3.90 । । </blockquote><blockquote>pr̥ṣṭhavāstuni kurvīta baliṁ sarvātmabhūtaye । pitr̥bhyo baliśeṣaṁ tu sarvaṁ dakṣiṇato haret । । 3.91 । । </blockquote><blockquote>śūnāṁ ca patitānāṁ ca śvapacāṁ pāparogiṇām । vayasānāṁ kr̥mīṇāṁ ca śanakairnirvapedbhuvi । । 3.92 । ।</blockquote>
 
<blockquote>विश्वेभ्यश्चैव देवेभ्यो बलिं आकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च । । ३.९० । ।</blockquote><blockquote>पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् । । ३.९१ । ।</blockquote><blockquote>शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि । । ३.९२ । ।<ref name=":0" /></blockquote><blockquote>viśvebhyaścaiva devebhyo baliṁ ākāśa utkṣipet । divācarebhyo bhūtebhyo naktaṁcāribhya eva ca । । 3.90 । । </blockquote><blockquote>pr̥ṣṭhavāstuni kurvīta baliṁ sarvātmabhūtaye । pitr̥bhyo baliśeṣaṁ tu sarvaṁ dakṣiṇato haret । । 3.91 । । </blockquote><blockquote>śūnāṁ ca patitānāṁ ca śvapacāṁ pāparogiṇām । vayasānāṁ kr̥mīṇāṁ ca śanakairnirvapedbhuvi । । 3.92 । ।</blockquote>
   −
== भूतयज्ञफलम् ॥ The fruit of Bhuta Yajna ==
+
== भूतयज्ञफलम् ॥ The Fruit of Bhuta Yajna ==
 
According to Manusmrti, that Brahmana who honours all beings by observing the Bhuta bali everyday, reaches by a straight road, the most resplendent highest dwelling-place. (Manu 3.93)<ref name=":2" /><blockquote>एवं यः सर्वभूतानि ब्राह्मणो नित्यं अर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना । । ३.९३ । ।<ref name=":0" /></blockquote><blockquote>evaṁ yaḥ sarvabhūtāni brāhmaṇo nityaṁ arcati । sa gacchati paraṁ sthānaṁ tejomūrtiḥ pathā rjunā । । 3.93 । ।</blockquote>
 
According to Manusmrti, that Brahmana who honours all beings by observing the Bhuta bali everyday, reaches by a straight road, the most resplendent highest dwelling-place. (Manu 3.93)<ref name=":2" /><blockquote>एवं यः सर्वभूतानि ब्राह्मणो नित्यं अर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना । । ३.९३ । ।<ref name=":0" /></blockquote><blockquote>evaṁ yaḥ sarvabhūtāni brāhmaṇo nityaṁ arcati । sa gacchati paraṁ sthānaṁ tejomūrtiḥ pathā rjunā । । 3.93 । ।</blockquote>
  

Navigation menu