Changes

Jump to navigation Jump to search
Formatting
Line 1: Line 1: −
Bhuta Yajna is one of the five great sacrifices prescribed to householders by the great sages. They are expected to be performed everyday.
+
Bhuta Yajna (Samskrit: भूतयज्ञः) is one of the Panchamahayajnas (पञ्चमहायज्ञ-s | five great sacrifices) prescribed to the गृहस्थाश्रमी-s (Grhasthashramis | householders) by the great sages. They are expected to be performed everyday.
    
== परिचयः ॥ Introduction ==
 
== परिचयः ॥ Introduction ==
Line 9: Line 9:  
* Further to Kuhu (the goddess of the new-moon day), to Anumati (the goddess of the full-moon day), to Prajapati, to Dyava and Prthivi (heaven and earth) conjointly, and finally to Svishtakrit (Manu 3.86)<ref name=":2" />
 
* Further to Kuhu (the goddess of the new-moon day), to Anumati (the goddess of the full-moon day), to Prajapati, to Dyava and Prthivi (heaven and earth) conjointly, and finally to Svishtakrit (Manu 3.86)<ref name=":2" />
 
[[File:Bali krama 1-page-001.jpg|left|thumb|1147x1147px]]<blockquote>अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः । विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च । । ३.८५ । ।</blockquote><blockquote>कुह्वै चैवानुमत्यै च प्रजापतय एव च । सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः । । ३.८६ । ।<ref name=":0" /></blockquote><blockquote>agneḥ somasya caivādau tayoścaiva samastayoḥ । viśvebhyaścaiva devebhyo dhanvantaraya eva ca । । 3.85 । ।</blockquote><blockquote>kuhvai caivānumatyai ca prajāpataya eva ca । saha dyāvāpr̥thivyośca tathā sviṣṭakr̥te'ntataḥ । । 3.86 । ।</blockquote>
 
[[File:Bali krama 1-page-001.jpg|left|thumb|1147x1147px]]<blockquote>अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः । विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च । । ३.८५ । ।</blockquote><blockquote>कुह्वै चैवानुमत्यै च प्रजापतय एव च । सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः । । ३.८६ । ।<ref name=":0" /></blockquote><blockquote>agneḥ somasya caivādau tayoścaiva samastayoḥ । viśvebhyaścaiva devebhyo dhanvantaraya eva ca । । 3.85 । ।</blockquote><blockquote>kuhvai caivānumatyai ca prajāpataya eva ca । saha dyāvāpr̥thivyośca tathā sviṣṭakr̥te'ntataḥ । । 3.86 । ।</blockquote>
* In this manner, having duly offered the sacrificial food, one is adviced to perform 'pradakshina' in all directions and offer Bali offerings to Indra, Yama, Varuna, Chandra and their followers (Manu 3.87)  
+
* In this manner, having duly offered the sacrificial food, one is adviced to perform 'pradakshina' (प्रदक्षिणा) in all directions and offer Bali offerings to Indra, Yama, Varuna, Chandra and their followers (Manu 3.87)  
* May he then offer bali to the Maruts at the door of the house, then to water, the pestle and the mortar and the trees.(Manu 3.88)<ref name=":2">Pt. Girija Prasad Dvivedi (1917), [https://archive.org/details/ManusmrtiHindiTranslationGirijaPrasadDvivediNavalKishore The Manusmriti], Lucknow: Naval Kishore Press</ref>  
+
* Then bali is to be offered to the Maruts at the door of the house, then to water, the pestle and the mortar and the trees.(Manu 3.88)<ref name=":2">Pt. Girija Prasad Dvivedi (1917), [https://archive.org/details/ManusmrtiHindiTranslationGirijaPrasadDvivediNavalKishore The Manusmriti], Lucknow: Naval Kishore Press</ref>  
 
<blockquote>एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् । । ३.८७ । ।</blockquote><blockquote>मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् । । ३.८८ । ।<ref name=":0" /></blockquote><blockquote>evaṁ samyagghavirhutvā sarvadikṣu pradakṣiṇam । indrāntakāppatīndubhyaḥ sānugebhyo baliṁ haret । । 3.87 । । </blockquote><blockquote>marudbhya iti tu dvāri kṣipedapsvadbhya ityapi । vanaspatibhya ityevaṁ musalolūkhale haret । । 3.88 । ।</blockquote>
 
<blockquote>एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् । । ३.८७ । ।</blockquote><blockquote>मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् । । ३.८८ । ।<ref name=":0" /></blockquote><blockquote>evaṁ samyagghavirhutvā sarvadikṣu pradakṣiṇam । indrāntakāppatīndubhyaḥ sānugebhyo baliṁ haret । । 3.87 । । </blockquote><blockquote>marudbhya iti tu dvāri kṣipedapsvadbhya ityapi । vanaspatibhya ityevaṁ musalolūkhale haret । । 3.88 । ।</blockquote>
 
* The text then describes the place of offering for the following deities:
 
* The text then describes the place of offering for the following deities:
Line 21: Line 21:  
|-
 
|-
 
|Bhadrakali
 
|Bhadrakali
|Near the foot of the Vastu Purusha  
+
|Near the foot of the Vastu Purusha (वास्तुपुरुषः)
 
|-
 
|-
 
|Brahman and Vastoshpati
 
|Brahman and Vastoshpati
Line 27: Line 27:  
|}
 
|}
 
<blockquote>उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः । ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् । । ३.८९ । ।<ref name=":0" /></blockquote><blockquote>ucchīrṣake śriyai kuryādbhadrakālyai ca pādataḥ । brahmavāstoṣpatibhyāṁ tu vāstumadhye baliṁ haret । । 3.89 । ।</blockquote>
 
<blockquote>उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः । ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् । । ३.८९ । ।<ref name=":0" /></blockquote><blockquote>ucchīrṣake śriyai kuryādbhadrakālyai ca pādataḥ । brahmavāstoṣpatibhyāṁ tu vāstumadhye baliṁ haret । । 3.89 । ।</blockquote>
* One should throw a Bali upwards towards the sky for all the gods (Vishvedeva), then to the deities wandering by the day and those by the night. (Manu 3.90)
+
* One should throw a bali upwards towards the sky for all the gods (Vishvedeva), then to the deities wandering by the day and those by the night. (Manu 3.90)
* In the upper most story of the house, a Bali should be offered to Sarvatmabhuti; and remaining bali (from these offerings) should be offered to the pitrus in the southern direction. (Manu 3.91)
+
* In the upper most story of the house, a bali should be offered to Sarvatmabhuti; and remaining bali (from these offerings) should be offered to the pitrus in the southern direction. (Manu 3.91)
 
* And finally, one is adviced to gently place on the ground (some food) for dogs, outcasts, Chandalas, sinners, diseased, crows, and insects (Manu 3.92)<ref name=":2" />
 
* And finally, one is adviced to gently place on the ground (some food) for dogs, outcasts, Chandalas, sinners, diseased, crows, and insects (Manu 3.92)<ref name=":2" />
 
<blockquote>विश्वेभ्यश्चैव देवेभ्यो बलिं आकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च । । ३.९० । ।</blockquote><blockquote>पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् । । ३.९१ । ।</blockquote><blockquote>शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि । । ३.९२ । ।<ref name=":0" /></blockquote><blockquote>viśvebhyaścaiva devebhyo baliṁ ākāśa utkṣipet । divācarebhyo bhūtebhyo naktaṁcāribhya eva ca । । 3.90 । । </blockquote><blockquote>pr̥ṣṭhavāstuni kurvīta baliṁ sarvātmabhūtaye । pitr̥bhyo baliśeṣaṁ tu sarvaṁ dakṣiṇato haret । । 3.91 । । </blockquote><blockquote>śūnāṁ ca patitānāṁ ca śvapacāṁ pāparogiṇām । vayasānāṁ kr̥mīṇāṁ ca śanakairnirvapedbhuvi । । 3.92 । ।</blockquote>
 
<blockquote>विश्वेभ्यश्चैव देवेभ्यो बलिं आकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च । । ३.९० । ।</blockquote><blockquote>पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् । । ३.९१ । ।</blockquote><blockquote>शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि । । ३.९२ । ।<ref name=":0" /></blockquote><blockquote>viśvebhyaścaiva devebhyo baliṁ ākāśa utkṣipet । divācarebhyo bhūtebhyo naktaṁcāribhya eva ca । । 3.90 । । </blockquote><blockquote>pr̥ṣṭhavāstuni kurvīta baliṁ sarvātmabhūtaye । pitr̥bhyo baliśeṣaṁ tu sarvaṁ dakṣiṇato haret । । 3.91 । । </blockquote><blockquote>śūnāṁ ca patitānāṁ ca śvapacāṁ pāparogiṇām । vayasānāṁ kr̥mīṇāṁ ca śanakairnirvapedbhuvi । । 3.92 । ।</blockquote>
    
== भूतयज्ञफलम् ॥ The fruit of Bhuta Yajna ==
 
== भूतयज्ञफलम् ॥ The fruit of Bhuta Yajna ==
According to Manusmrti, that Brahmana who honours all beings by observing the Bhuta bali everyday, reaches by a straight road, the most resplendent highest dwelling-place (Parama dhama).(Manu 3.93)<ref name=":2" /><blockquote>एवं यः सर्वभूतानि ब्राह्मणो नित्यं अर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना । । ३.९३ । ।<ref name=":0" /></blockquote><blockquote>evaṁ yaḥ sarvabhūtāni brāhmaṇo nityaṁ arcati । sa gacchati paraṁ sthānaṁ tejomūrtiḥ pathā rjunā । । 3.93 । ।</blockquote>
+
According to Manusmrti, that Brahmana who honours all beings by observing the Bhuta bali everyday, reaches by a straight road, the most resplendent highest dwelling-place. (Manu 3.93)<ref name=":2" /><blockquote>एवं यः सर्वभूतानि ब्राह्मणो नित्यं अर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना । । ३.९३ । ।<ref name=":0" /></blockquote><blockquote>evaṁ yaḥ sarvabhūtāni brāhmaṇo nityaṁ arcati । sa gacchati paraṁ sthānaṁ tejomūrtiḥ pathā rjunā । । 3.93 । ।</blockquote>
    
== References ==
 
== References ==

Navigation menu