Changes

Jump to navigation Jump to search
Adding content with citation
Line 102: Line 102:     
He says,<blockquote>निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥</blockquote><blockquote>तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥<ref name=":2" /></blockquote><blockquote>nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana । pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥1-36॥</blockquote><blockquote>tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsvabāndhavān । svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ॥1-37॥</blockquote>Meaning: By killing these sons of Dhritarashtra, what pleasure can be ours, O Janardana? Only sin will accrue by killing them. Therefore, we should not kill the sons of Dhritarashtra, our relatives; for, how can we be happy by killing our own people, O Madhava (Krishna)?<ref name=":0" />
 
He says,<blockquote>निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥</blockquote><blockquote>तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥<ref name=":2" /></blockquote><blockquote>nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana । pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥1-36॥</blockquote><blockquote>tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsvabāndhavān । svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ॥1-37॥</blockquote>Meaning: By killing these sons of Dhritarashtra, what pleasure can be ours, O Janardana? Only sin will accrue by killing them. Therefore, we should not kill the sons of Dhritarashtra, our relatives; for, how can we be happy by killing our own people, O Madhava (Krishna)?<ref name=":0" />
 +
 +
He questions Sri Krishna,<blockquote>यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥</blockquote><blockquote>कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥<ref name=":2" /></blockquote><blockquote>yadyapyete na paśyanti lobhopahatacetasaḥ । kulakṣayakr̥taṁ doṣaṁ mitradrohe ca pātakam ॥1-38॥</blockquote><blockquote>kathaṁ na jñeyamasmābhiḥ pāpādasmānnivartitum । kulakṣayakr̥taṁ doṣaṁ prapaśyadbhirjanārdana ॥1-39॥</blockquote>Meaning: Though they, with intelligence overpowered by greed, see no evil in the destruction of families, and no sin in hostility to friends, Why should not we, who clearly see evil in the destruction of a family, learn to turn away from this sin, O Janardana (Krishna)?<ref name=":0" />
    
== References ==
 
== References ==

Navigation menu