Adiparva Adhyaya 9 (आदिपर्वणि अध्यायः ९)

From Dharmawiki
Revision as of 20:03, 11 August 2019 by Pṛthvī (talk | contribs) (Created page with "सौतिरुवाच तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु। रुरुश्चुक...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु।

रुरुश्चुक्रोश गहनं वनं गत्वातिदुःखितः॥ 1-9-1

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु।

अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी।

बान्धवानां च सर्वेषां किं नु दुःखमतः परम्॥ 1-9-3

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि।

सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-4

यथा च जन्मप्रभृति यतात्माहं धृतव्रतः।

प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ 1-9-5

(कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि।

यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥)

एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च।

देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने॥ 1-9-6

देवदूत उवाच

अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा।

यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-7

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता।

तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-8

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः।

तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-9

रुरुरुवाच

क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर।

करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-10

देवदूत उवाच

आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन।

एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ 1-9-11

रुरुरुवाच

आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम।

शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-12

सौतिरुवाच

ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ।

धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-13

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा।

समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-14

धर्मराज उवाच

प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि।

उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-15

सौतिरुवाच

एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा।

रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-16

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः।

आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-17

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा।

विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-18

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्।

व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-19

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः।

अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-20

स कदाचिद्वनं विप्रो रुरुभ्यागमन्महत्।

शयानं तत्र चापश्यद्डुण्डुभं वयसान्वितम्॥ 1-9-21

तत उद्यम्य दण्डं स कालदण्डोपमं तदा।

जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-22

नापराध्यामि ते किंचिदहमद्य तपोधन।

संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ 1-9-23

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वराजीवने नवमोऽध्यायः॥ 9 ॥