Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।
     −
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा॥ 1-6-1
+
सौतिरुवाच
 
+
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वहः।
+
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा॥ 1-6-1
 
+
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वहः।
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्॥ 1-6-2
+
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्॥ 1-6-2
 
+
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।
+
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्॥ 1-6-3
 
+
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्॥ 1-6-3
+
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता॥ 1-6-4
 
+
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।
+
रुदन्तीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्॥ 1-6-5
 
+
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता॥ 1-6-4
+
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी॥ 1-6-6
 
+
अनुवर्त्माश्रिता[आवर्तन्ती सृतिं] तस्या भृगोः पत्न्यास्तपस्विनः।
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।
+
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा॥ 1-6-7
 
+
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।
रुदन्तीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्॥ 1-6-5
+
वधूसरा इति भगवांश्च्यवनस्याश्रमं प्रति॥ 1-6-8
 
+
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।
+
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।
 
+
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः॥ 1-6-9
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी॥ 1-6-6
+
भृगुः उवाच
 
+
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते।
अनुवर्त्माश्रिता[आवर्तन्ती सृतिं] तस्या भृगोः पत्न्यास्तपस्विनः।
+
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम्॥ 1-6-10
 
+
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा॥ 1-6-7
+
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः॥ 1-6-11
 
+
पुलोमोवाच
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।
+
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।
 
+
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव॥ 1-6-12
वधूसरा इति भगवांश्च्यवनस्याश्रमं प्रति॥ 1-6-8
+
साहं तव सुतस्यास्य तेजसा परिमोक्षिता।
 
+
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ 1-6-13
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।
+
सौतिरुवाच
 
+
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।
+
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि॥ 1-6-14
 
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापे षष्ठोऽध्यायः॥ 6 ॥
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः॥ 1-6-9
+
[[:Category:Chyavan|''Chyavan'']] [[:Category:Maharshi|''Maharshi'']] [[:Category:birth|''birth '']]
 
+
[[:Category:birth of Chyavan|''birth of Chyavan'']] [[:Category:curse|''curse'']] [[:Category:Agnidev|''Agnidev'']]
भृगुः उवाच
+
[[:Category:curse of Agnidev|''curse of Agnidev'']] [[:Category:Agni|''Agni'']]
 
+
[[:Category:च्यवन|''च्यवन'']] [[:Category:च्यवनका जन्म|''च्यवन जन्म'']] [[:Category:महर्षि|''महर्षि'']]
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते।
+
[[:Category:भृगुका अग्निदेवको शाप|''भृगुका अग्निदेवको शाप'']] [[:Category:भृगु|''भृगु'']]
 
+
[[:Category:अग्निदेव|''भृगुका अग्निदेव'']] [[:Category:अग्नि|''अग्नि'']] [[:Category:शाप|''शाप'']]
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम्॥ 1-6-10
  −
 
  −
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।
  −
 
  −
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः॥ 1-6-11
  −
 
  −
पुलोमोवाच
  −
 
  −
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।
  −
 
  −
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव॥ 1-6-12
  −
 
  −
साहं तव सुतस्यास्य तेजसा परिमोक्षिता।
  −
 
  −
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ 1-6-13
  −
 
  −
सौतिरुवाच
  −
 
  −
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।
  −
 
  −
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि॥ 1-6-14
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापे षष्ठोऽध्यायः॥ 6 ॥
 
1,815

edits

Navigation menu