Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
कथाप्रवेशः
     −
रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे॥ 1-4-1
     −
पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच॥ किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ 1-4-2
+
कथाप्रवेशः
 
+
रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे॥ 1-4-1
तमृषय ऊचुः परमं रौ[लौ]महर्षणे वक्ष्यामस्त्वां न प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥ 1-4-3
+
पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच॥ किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ 1-4-2
 
+
तमृषय ऊचुः परमं रौ[लौ]महर्षणे वक्ष्यामस्त्वां न प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥ 1-4-3
तत्र भवान्कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥ 1-4-4
+
तत्र भवान्कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥ 1-4-4
 
+
योऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः।
योऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः।
+
मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ 1-4-5
 
+
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः।
मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ 1-4-5
+
दक्षो धृतव्रतो धीमाञ्छास्त्रे चारण्यके गुरुः॥ 1-4-6
 
+
सत्यवादी शमपरस्तपस्वी नियतव्रतः।
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः।
+
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ 1-4-7
 
+
तस्मिन्नध्यासति गुरावासनं परमार्चितम्।
दक्षो धृतव्रतो धीमाञ्छास्त्रे चारण्यके गुरुः॥ 1-4-6
+
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तम॥ 1-4-8
 
+
सौतिरुवाच
सत्यवादी शमपरस्तपस्वी नियतव्रतः।
+
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि।
 
+
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥ 1-4-9
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ 1-4-7
+
सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि।
 
+
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह॥ 1-4-10
तस्मिन्नध्यासति गुरावासनं परमार्चितम्।
+
यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः।
 
+
यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः॥ 1-4-11
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तम॥ 1-4-8
+
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा।
 
+
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ 1-4-12
सौतिरुवाच
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥ 4  
 
+
[[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:talks|''talks'']] [[:Category:Naimisharanya|''Naimisharanya'']]
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि।
+
[[:Category:sages|''sages'']] [[:Category:Shaunak|''Shaunak'']] 
 
+
[[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:नैमिषारण्य़|''नैमिषारण्य़'']] [[:Category:ऋषि|''ऋषि'']] [[:Category:संवाद|''संवाद'']] 
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥ 1-4-9
+
[[:Category:प्रतीक्षा|''प्रतीक्षा'']]
 
  −
सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि।
  −
 
  −
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह॥ 1-4-10
  −
 
  −
यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः।
  −
 
  −
यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः॥ 1-4-11
  −
 
  −
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा।
  −
 
  −
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ 1-4-12
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥ 4
 
1,815

edits

Navigation menu