Changes

Jump to navigation Jump to search
no edit summary
Line 51: Line 51:       −
ऋषयः ऊचुः
+
ऋषयः ऊचुः
 +
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन॥ 1-2-17
 +
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।
 +
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्॥ 1-2-18
 +
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।
 +
सौतिरुवाच
 +
एको रथो गजश्चैको नराः पञ्च पदातयः॥ 1-2-19
 +
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।
 +
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः॥ 1-2-20
 +
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।
 +
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः॥ 1-2-21
 +
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।
 +
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकीनी॥ 1-2-22
 +
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।
 +
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः॥ 1-2-23
 +
संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।
 +
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः॥ 1-2-24
 +
गजानां च परीमाणमेतदेव विनिर्दिशेत्।
 +
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु॥ 1-2-25
 +
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।
 +
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च॥ 1-2-26
 +
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया।
 +
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः॥ 1-2-27
 +
यथा[यां वः] कथितवानस्मि विस्तरेण तपोधनाः।
 +
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः॥ 1-2-28
 +
[[:Category:Akshauhani description|''Akshauhani description'']]  [[:Category:Akshauhani|''Akshauhani'']]
 +
[[:Category:description|''description'']]  [[:Category:army unit description|''army unit description'']]
 +
[[:Category:army|''army'']] [[:Category:unit|''unit'']] [[:Category:सेना का माप|''सेना का माप'']]
 +
[[:Category:अक्षोहिणी का वर्णन|''अक्षोहिणी का वर्णन'']] [[:Category:अक्षोहिणी|''अक्षोहिणी'']]
 +
[[:Category:माप|''माप'']]  [[:Category:वर्णन|''वर्णन'']]
   −
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन॥ 1-2-17
     −
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।
+
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।
 +
समेतास्तत्र वै देशे तत्रैव निधनं गताः॥ 1-2-29
 +
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।
 +
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्॥ 1-2-30
 +
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।
 +
अहनी युयुधे द्वे तु कर्णः परबलार्दनः॥ 1-2-31
 +
शल्यःअर्धदिवसं चैव गदायुद्धमतः परम्।
 +
दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः॥ 1-2-32
 +
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।
 +
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-33
 +
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।
 +
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-34
 +
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।
 +
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-35
 +
विचित्रार्थपदाख्यानमनेकसमयान्वितम्।
 +
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-36
 +
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।
 +
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-37
 +
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।
 +
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-38
 +
तदेतद्भारतं नाम कविभिस्तूपजीव्यते।
 +
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-39
 +
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।
 +
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-40
 +
[[:Category:importance of mahabharata|''importance of mahabharata'']]
 +
[[:Category:mahabharata war summarized|''mahabharata war summarized'']]  [[:Category:war|''war'']]
 +
[[:Category:summary|''summary'']]
 +
[[:Category:kaurava army commanders in mahabharata  war|''kaurava army commanders in mahabharata  war'']]
 +
[[:Category:kaurava|''kaurava'']] [[:Category:army|''army'']] [[:Category:commanders|''commanders'']]
 +
[[:Category:महाभारत युद्ध संक्षेपमें|''महाभारत युद्ध संक्षेपमें'']] [[:Category:युद्ध|''युद्ध'']]  [[:Category:संक्षेप|''संक्षेप'']]
 +
  [[:Category:सेनापती|''सेनापती'']] [[:Category:महाभारत|''महाभारत'']]
 +
  [[:Category: कौरव सेनापती महाभारत युद्धमें|''कौरव सेनापती महाभारत युद्धमें'']]
 +
  [[:Category: कौरव|''कौरव'']]
 +
[[:Category:significance of mahabharata|''significance of mahabharata'']]
 +
[[:Category:mahabharata|''mahabharata'']] [[:Category:significance|''significance'']]
 +
[[:Category:importance|''importance'']] [[:Category:reading|''reading'']]
 +
[[:Category:महाभारत का महत्व|''महाभारत का महत्व'']] [[:Category:महाभारत पढ़ने का लाभ|''महाभारत पढ़ने का लाभ'']]
 +
[[:Category:लाभ|''लाभ'']] [[:Category:पढ़ने|''पढ़ने'']] [[:Category:महत्व|''महत्व'']]
   −
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्॥ 1-2-18
  −
  −
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।
  −
  −
सौतिरुवाच
  −
  −
एको रथो गजश्चैको नराः पञ्च पदातयः॥ 1-2-19
  −
  −
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।
  −
  −
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः॥ 1-2-20
  −
  −
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।
  −
  −
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः॥ 1-2-21
  −
  −
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।
  −
  −
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकीनी॥ 1-2-22
  −
  −
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।
  −
  −
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः॥ 1-2-23
  −
  −
संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।
  −
  −
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः॥ 1-2-24
  −
  −
गजानां च परीमाणमेतदेव विनिर्दिशेत्।
  −
  −
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु॥ 1-2-25
  −
  −
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।
  −
  −
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च॥ 1-2-26
  −
  −
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया।
  −
  −
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः॥ 1-2-27
  −
  −
यथा[यां वः] कथितवानस्मि विस्तरेण तपोधनाः।
  −
  −
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः॥ 1-2-28
  −
  −
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।
  −
  −
समेतास्तत्र वै देशे तत्रैव निधनं गताः॥ 1-2-29
  −
  −
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।
  −
  −
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्॥ 1-2-30
  −
  −
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।
  −
  −
अहनी युयुधे द्वे तु कर्णः परबलार्दनः॥ 1-2-31
  −
  −
शल्यःअर्धदिवसं चैव गदायुद्धमतः परम्।
  −
  −
दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः॥ 1-2-32
  −
  −
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।
  −
  −
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-33
  −
  −
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।
  −
  −
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-34
  −
  −
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।
  −
  −
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-35
  −
  −
विचित्रार्थपदाख्यानमनेकसमयान्वितम्।
  −
  −
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-36
  −
  −
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।
  −
  −
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-37
  −
  −
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।
  −
  −
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-38
  −
  −
तदेतद्भारतं नाम कविभिस्तूपजीव्यते।
  −
  −
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-39
  −
  −
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।
  −
  −
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-40
      
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।
 
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।
1,815

edits

Navigation menu