Changes

Jump to navigation Jump to search
no edit summary
Line 83: Line 83:       −
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।
+
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।
 +
समेतास्तत्र वै देशे तत्रैव निधनं गताः॥ 1-2-29
 +
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।
 +
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्॥ 1-2-30
 +
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।
 +
अहनी युयुधे द्वे तु कर्णः परबलार्दनः॥ 1-2-31
 +
शल्यःअर्धदिवसं चैव गदायुद्धमतः परम्।
 +
दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः॥ 1-2-32
 +
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।
 +
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-33
 +
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।
 +
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-34
 +
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।
 +
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-35
 +
विचित्रार्थपदाख्यानमनेकसमयान्वितम्।
 +
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-36
 +
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।
 +
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-37
 +
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।
 +
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-38
 +
तदेतद्भारतं नाम कविभिस्तूपजीव्यते।
 +
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-39
 +
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।
 +
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-40
 +
[[:Category:importance of mahabharata|''importance of mahabharata'']]
 +
[[:Category:significance of mahabharata|''significance of mahabharata'']]
 +
[[:Category:mahabharata|''mahabharata'']] [[:Category:significance|''significance'']]
 +
[[:Category:importance|''importance'']]
 +
[[:Category:महाभारत का महत्व|''महाभारत का महत्व'']] [[:Category:महाभारत पढ़ने का लाभ|''महाभारत पढ़ने का लाभ'']]
 +
[[:Category:लाभ|''लाभ'']] [[:Category:पढ़ने|''पढ़ने'']]
   −
समेतास्तत्र वै देशे तत्रैव निधनं गताः॥ 1-2-29
  −
  −
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।
  −
  −
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्॥ 1-2-30
  −
  −
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।
  −
  −
अहनी युयुधे द्वे तु कर्णः परबलार्दनः॥ 1-2-31
  −
  −
शल्यःअर्धदिवसं चैव गदायुद्धमतः परम्।
  −
  −
दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः॥ 1-2-32
  −
  −
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।
  −
  −
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-33
  −
  −
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।
  −
  −
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-34
  −
  −
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।
  −
  −
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-35
  −
  −
विचित्रार्थपदाख्यानमनेकसमयान्वितम्।
  −
  −
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-36
  −
  −
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।
  −
  −
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-37
  −
  −
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।
  −
  −
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-38
  −
  −
तदेतद्भारतं नाम कविभिस्तूपजीव्यते।
  −
  −
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-39
  −
  −
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।
  −
  −
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-40
      
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।
 
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।
1,815

edits

Navigation menu