Changes

Jump to navigation Jump to search
no edit summary
Line 11: Line 11:  
श[स]मन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ 1-2-2
 
श[स]मन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ 1-2-2
   −
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः।
     −
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥ 1-2-3
+
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः।
 +
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥ 1-2-3
 +
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः।
 +
श[स]मन्तपञ्चके पञ्च चकार रौधिरान्ह्रदान्॥ 1-2-4
 +
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः।
 +
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥ 1-2-5
 +
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्।
 +
राम राम महाभाग प्रीताः स्म तव भार्गव॥ 1-2-6
 +
अनया पितृभक्त्या च विक्रमेण तव प्रभो।
 +
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ 1-2-7
 +
राम उवाच
 +
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि।
 +
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ 1-2-8
 +
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः।
 +
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ 1-2-9
 +
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्।
 +
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥ 1-2-10
 +
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्।
 +
श[स]मन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ 1-2-11
 +
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते।
 +
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ 1-2-12
 +
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत्।
 +
श[स]मन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ 1-2-13
 +
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते।
 +
अष्टादश समाजग्मुः अक्षौहिण्यो युयुत्सया॥ 1-2-14
 +
समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः।
 +
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥ 1-2-15
 +
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः।
 +
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥ 1-2-16
 +
यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः।
 +
[[:Category:significance of Kurukshetra|''significance of Kurukshetra'']]
 +
[[:Category:story of Kurukshetra|''story of Kurukshetra'']] [[:Category:story|''story'']]
 +
[[:Category:Kurukshetra|''Kurukshetra'']]
 +
[[:Category:कुरुक्षेत्र का महत्व|''कुरुक्षेत्र का महत्व'']] [[:Category:कुरुक्षेत्र की कथा|''कुरुक्षेत्र की कथा'']]
 +
[[:Category:कुरुक्षेत्र नाम कैसे पड़ा|''कुरुक्षेत्र नाम कैसे पड़ा'']] [[:Category:कुरुक्षेत्र नाम कैसे पड़ा|''कुरुक्षेत्र नाम कैसे पड़ा'']]
 +
[[:Category:समन्तपन्चक नाम की कथा|''समन्तपन्चक नाम की कथा'']] [[:Category नाम|''नाम'']]
 +
[[:Category:समन्तपन्चक|''समन्तपन्चक'']] [[:Category:कुरुक्षेत्र|''कुरुक्षेत्र'']] [[:Category:कथा|''कथा'']] [[:Category:महत्त्व|''महत्त्व'']]
   −
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः।
  −
  −
श[स]मन्तपञ्चके पञ्च चकार रौधिरान्ह्रदान्॥ 1-2-4
  −
  −
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः।
  −
  −
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥ 1-2-5
  −
  −
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्।
  −
  −
राम राम महाभाग प्रीताः स्म तव भार्गव॥ 1-2-6
  −
  −
अनया पितृभक्त्या च विक्रमेण तव प्रभो।
  −
  −
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ 1-2-7
  −
  −
राम उवाच
  −
  −
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि।
  −
  −
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ 1-2-8
  −
  −
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः।
  −
  −
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ 1-2-9
  −
  −
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्।
  −
  −
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥ 1-2-10
  −
  −
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्।
  −
  −
श[स]मन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ 1-2-11
  −
  −
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते।
  −
  −
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ 1-2-12
  −
  −
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत्।
  −
  −
श[स]मन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ 1-2-13
  −
  −
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते।
  −
  −
अष्टादश समाजग्मुः अक्षौहिण्यो युयुत्सया॥ 1-2-14
  −
  −
समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः।
  −
  −
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥ 1-2-15
  −
  −
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः।
  −
  −
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥ 1-2-16
  −
  −
यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः।
      
ऋषयः ऊचुः
 
ऋषयः ऊचुः
1,815

edits

Navigation menu