Changes

Jump to navigation Jump to search
no edit summary
Line 67: Line 67:       −
इति वृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।
+
इति वृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।
 +
ऋषय ऊचुः द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा॥ 1-1-17
 +
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।
 +
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः॥ 1-1-18
 +
सूक्ष्मार्थन्याययुक्तस्य वेद अर्थैर्भूषितस्य च।
 +
भारताख्ये[तस्ये]तिहासस्य पुण्यां ग्रन्थार्थसंयुताम्॥ 1-1-19
 +
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्।
 +
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्॥ 1-1-20
 +
थावत्स मुनि[ऋषि]स्तुष्ट्या सत्रे द्वैपायनाज्ञया।
 +
वेदैश्चतुर्भिः संहितां[संयुक्तां] व्यासस्याद्भुतकर्मणः॥ 1-1-21
 +
[[:Category:Janamejay|''Janamejay'']] [[:Category:wedding|''wedding'']] [[:Category:wedding of Janamejay|''wedding of Janamejay'']]
 +
  [[:Category:coronation|''coronation'']] [[:Category:coronation of Janamejay|''coronation of Janamejay'']]
 +
[[:Category:जनमेजयका विवाह|''जनमेजयका विवाह'']] [[:Category:जनमेजय|''जनमेजय'']] [[:Category:विवाह|''विवाह'']]
 +
[[:Category:जनमेजयका राज्याभिषेक|''जनमेजयका राज्याभिषेक'']] [[:Category:राज्याभिषेक|''राज्याभिषेक'']]
   −
ऋषय ऊचुः द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा॥ 1-1-17
  −
  −
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।
  −
  −
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः॥ 1-1-18
  −
  −
सूक्ष्मार्थन्याययुक्तस्य वेद अर्थैर्भूषितस्य च।
  −
  −
भारताख्ये[तस्ये]तिहासस्य पुण्यां ग्रन्थार्थसंयुताम्॥ 1-1-19
  −
  −
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्।
  −
  −
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्॥ 1-1-20
  −
  −
यथावत्स मुनि[ऋषि]स्तुष्ट्या सत्रे द्वैपायनाज्ञया।
  −
  −
वेदैश्चतुर्भिः संहितां[संयुक्तां] व्यासस्याद्भुतकर्मणः॥ 1-1-21
      
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।
 
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।
1,815

edits

Navigation menu