Changes

Jump to navigation Jump to search
no edit summary
Line 486: Line 486:     
ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135
 
ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135
   
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम्।
 
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम्।
   
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः॥ 1-1-136
 
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः॥ 1-1-136
   
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः।
 
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः।
   
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च॥ 1-1-137
 
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च॥ 1-1-137
   
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्।
 
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्।
   
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः॥ 1-1-138
 
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः॥ 1-1-138
   
मणिकाञ्चनरत्नानि गोहस्त्यश्वरथानि च।
 
मणिकाञ्चनरत्नानि गोहस्त्यश्वरथानि च।
   
विचित्राणि च वासांसि प्रावारावरणानि च॥ 1-1-139
 
विचित्राणि च वासांसि प्रावारावरणानि च॥ 1-1-139
 +
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।
 +
[[:Category:Rajasuya|''Rajasuya'']] [[:Category:sacrifice|''sacrifice'']] [[:Category:Rajasuya sacrifice|''Rajasuya sacrifice'']]
 +
[[:Category:राजसूय|''राजसूय'']] [[:Category:महायज्ञ|''महायज्ञ'']]  [[:Category:राजसूय महायज्ञ|''राजसूय महायज्ञ'']]
   −
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।
      
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदाश्रियम्॥ 1-1-140
 
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदाश्रियम्॥ 1-1-140
1,815

edits

Navigation menu