Changes

Jump to navigation Jump to search
Created page with "सौतिरुवाच ततो निवेशाय तदा स विप्रः संशितव्रतः। महीं चचार दारार्..."
सौतिरुवाच

ततो निवेशाय तदा स विप्रः संशितव्रतः।

महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।

चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनी तदा।

न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3

सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।

मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।

किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5

वासुकिरुवाच

जरत्कारो जरत्कारुः स्वसेयमनुजा मम।

प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्॥ 1-14-6

त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।

एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ 1-14-7

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिस्वसृवरणे चतुर्दशोऽध्यायः॥ 14 ॥

Navigation menu