Difference between revisions of "Mantra Pushpam (मन्त्र पुष्पम्)"

From Dharmawiki
Jump to navigation Jump to search
m (editted)
m (editted)
Line 38: Line 38:
 
सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥
 
सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥
  
कद्रुद्राय प्रचें तसे मीढु्टंमाय त्यंसे | at IH TAHT Ee |
+
कद्रुद्राय प्रचेतसे मीढु्ष्टमाय  तव्यसे  | वो चेम शन्तमगं ह्रदे |
  
सर्वो-हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥
+
सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥
  
त्यंम्बक॑ यजामहे सुगन्धिं पुंष्टिवर्धनम्‌ उवरठ्किमिव
+
त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात्  ॥
  
बन्ध॑नान्मृत्योर्मुक्षीय माइमृर्ता त्‌ ॥
+
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य
  
ये तें सहस्रंमयुतं पाशा मृत्यो मर्त्यीय हन्त॑वे तान्‌ यज्ञस्य॑
+
मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा
  
मायया सर्वा-नवं॑यजामहे मृत्यवे स्वाहां मृत्यवे TT ।
+
ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे  पाहि
  
० नमो भगवते रुद्राय विष्णवे मृत्युंमें पाहि
+
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌
  
ge तत्पुरुषाय विदाहें महादेवाय॑ धीमहि । तन्नों a:
+
ॐ  नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय
  
प्रचोदयाँत्‌ ॥
+
त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय  नीलकण्ठाय
  
ॐ  नमस्ते अस्तु भगवन्विश्वेश्वराय॑ महादेवाय॑ श्रयम्बकाय॑
+
मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥
 
 
त्रिपुरान्तकायंत्रिकाग्िकालाय॑ कालाग्रिरुद्राय॑ नीलकण्ठाय॑
 
 
 
मृत्युअ्याय॑ सर्वेश्वराय॑ सदाशिवाय॑ श्रीमन्महादेवाय नम: ॥
 
  
 
ॐ  हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे
 
ॐ  हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे

Revision as of 22:59, 5 November 2019

॥ प्रार्थना ॥

ॐ गणानां त्वा गणपतिगम् हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌[1]

ज्येष्ठराजं ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥

ॐ हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥

ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥

ऋतगम् स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥

ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥

ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ॐ निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।

सुवर्णाय नमः । सुवर्णलिङ्गाय नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय नमः ।

शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।

परमाय नमः । परलिङ्गाय नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं पवित्रम्‌ ॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।

भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय

नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो

बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥

अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: । सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥

सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो वै रुद्र-स्सन्महो नमो नमः । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्‌ ।

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

कद्रुद्राय प्रचेतसे मीढु्ष्टमाय तव्यसे | वो चेम शन्तमगं ह्रदे |

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात् ॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य

मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा ।

ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ॥

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌ ॥

ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय

त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय नीलकण्ठाय

मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥

ॐ हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे

सौमनसभ् में मद्रं च॑ में श्रेयंश्व मे वस्यंश्व में यशंश्व में भरगंश्व में

after च मे यन्ता च॑ में घ॒र्ता चं में क्षेमंश्र में घृिश्व मे विश्व च

मे महंश्व मे संविच॑ मे ज्ञात्र॑ च मे सूश्व॑ मे प्रसुश मे aa

ठयश्वं म ऋतं चं॑ मेउमर्ते च मेडयक्ष्म॑ च मेडनांमयज्न मे जीवातुंश्व

में दीर्घायुत्व॑ च॑ मेडनमित्रं च मे5मंयं च में सुगं च॑ में शर्यनं च में

Ts a get च मे ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥

ॐ असतो मा सद्टमय । तमसो मा. ज्योतिर्गमय ।

मृत्योर्माउमृतं गमय ॥

यो वेदादौ स्वर: प्रोक्तो वेदान्तें च प्रतिष्ठित: । तस्य॑ प्रकृति -

लीनस्य यः परंस्स महेश्वर: ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥

References

  1. परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007