Changes

Jump to navigation Jump to search
Line 89: Line 89:  
<blockquote>नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्वर्थेषु नार्त्यां अपि यतस्ततः । । ४.१५ । ।</blockquote><blockquote>nehetārthānprasaṅgena na viruddhena karmaṇā । na vidyamāneṣvartheṣu nārtyāṁ api yatastataḥ । । 4.15 । ।</blockquote>
 
<blockquote>नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्वर्थेषु नार्त्यां अपि यतस्ततः । । ४.१५ । ।</blockquote><blockquote>nehetārthānprasaṅgena na viruddhena karmaṇā । na vidyamāneṣvartheṣu nārtyāṁ api yatastataḥ । । 4.15 । ।</blockquote>
 
* Let him not, out of desire (for enjoyments), attach himself to any sensual pleasures, and let him carefully obviate an excessive attachment to them, by (reflecting on their worthlessness in) his heart. [v.4.16.]
 
* Let him not, out of desire (for enjoyments), attach himself to any sensual pleasures, and let him carefully obviate an excessive attachment to them, by (reflecting on their worthlessness in) his heart. [v.4.16.]
<blockquote>इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् । । ४.१६ । ।</blockquote><blockquote>indriyārtheṣu sarveṣu na prasajyeta kāmataḥ । atiprasaktiṁ caiteṣāṁ manasā saṁnivartayet । । 4.16 । ।</blockquote>
+
<blockquote>इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् । । ४.१६ । ।</blockquote><blockquote>indriyārtheṣu sarveṣu na prasajyeta kāmataḥ । atiprasaktiṁ caiteṣāṁ manasā saṁnivartayet । । 4.16 । ।</blockquote>Though (by his learning and sanctity) he may be entitled to accept presents, let him not attach himself (too much) to that (habit); for through his accepting (many) presents the divine light in him is soon extinguished. [v.4.186.]
 +
 
 +
A Brahmana who neither performs austerities nor studies the Veda, yet delights in accepting gifts, sinks with the (donor into hell), just as (he who attempts to cross over in) a boat made of stone (is submerged) in the water. [v.4.190.]
    
=== अहिंसा ॥ Non-violence ===
 
=== अहिंसा ॥ Non-violence ===
Line 151: Line 153:  
<blockquote>उपानहौ च वासश्च धृतं अन्यैर्न धारयेत् । उपवीतं अलङ्कारं स्रजं करकं एव च । । ४.६६ । ।</blockquote><blockquote>upānahau ca vāsaśca dhr̥taṁ anyairna dhārayet । upavītaṁ alaṅkāraṁ srajaṁ karakaṁ eva ca । । 4.66 । ।</blockquote>
 
<blockquote>उपानहौ च वासश्च धृतं अन्यैर्न धारयेत् । उपवीतं अलङ्कारं स्रजं करकं एव च । । ४.६६ । ।</blockquote><blockquote>upānahau ca vāsaśca dhr̥taṁ anyairna dhārayet । upavītaṁ alaṅkāraṁ srajaṁ karakaṁ eva ca । । 4.66 । ।</blockquote>
 
* Let him not scratch his head with both hands joined; let him not touch it while he is impure, nor bathe without (submerging) it. [v.4.82.]
 
* Let him not scratch his head with both hands joined; let him not touch it while he is impure, nor bathe without (submerging) it. [v.4.82.]
<blockquote>न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः । । ४.८२ । ।</blockquote><blockquote>na saṁhatābhyāṁ pāṇibhyāṁ kaṇḍūyedātmanaḥ śiraḥ । na spr̥śeccaitaducchiṣṭo na ca snāyādvinā tataḥ । । 4.82 । ।</blockquote>
+
<blockquote>न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः । । ४.८२ । ।</blockquote><blockquote>na saṁhatābhyāṁ pāṇibhyāṁ kaṇḍūyedātmanaḥ śiraḥ । na spr̥śeccaitaducchiṣṭo na ca snāyādvinā tataḥ । । 4.82 । ।</blockquote>Let him never bathe in tanks belonging to other men; if he bathes (in such a one), he is tainted by a portion of the guilt of him who made the tank. [v.4.201.]Let him always bathe in rivers, in ponds, dug by the gods (themselves), in lakes, and in waterholes or springs. [v.4.203.]
    
=== आदरः ॥ Respect ===
 
=== आदरः ॥ Respect ===

Navigation menu