Changes

Jump to navigation Jump to search
Line 117: Line 117:  
|}
 
|}
   −
=== दाननाशास्त्रय  ॥ Three Dana Nashakas ===
+
=== दाननाशास्त्रयम् ॥ Three Dana Nashakas ===
 
<blockquote>यद्दत्त्वा तप्यते पश्चादासुरं तद्धृथा मतम्॥ अश्रद्धया यद्ददाति राक्षसं स्याद्वृथैव तत्॥ ४.८२ ॥ </blockquote><blockquote>yaddattvā tapyatē paścādāsuraṁ taddhr̥thā matam॥ aśraddhayā yaddadāti rākṣasaṁ syādvr̥thaiva tat॥ 4.82 ॥</blockquote><blockquote>यच्चाक्रुश्य ददात्यंग दत्त्वा वाक्रोशति द्विजम्॥ पैशाचं तद्वृथा दानंदाननाशास्त्रयस्त्वमी॥ ४.८३ ॥ (Skan. Pura. Mahe. Khan. 4.82 - 83) <ref name=":2" /></blockquote><blockquote>yaccākruśya dadātyaṁga dattvā vākrōśati dvijam॥ paiśācaṁ tadvr̥thā dānaṁdānanāśāstrayastvamī॥ 4.83 ॥</blockquote>Dana is nullified by three factors: regret, unsuitability of recipient, and ashraddha (अश्रद्धा).
 
<blockquote>यद्दत्त्वा तप्यते पश्चादासुरं तद्धृथा मतम्॥ अश्रद्धया यद्ददाति राक्षसं स्याद्वृथैव तत्॥ ४.८२ ॥ </blockquote><blockquote>yaddattvā tapyatē paścādāsuraṁ taddhr̥thā matam॥ aśraddhayā yaddadāti rākṣasaṁ syādvr̥thaiva tat॥ 4.82 ॥</blockquote><blockquote>यच्चाक्रुश्य ददात्यंग दत्त्वा वाक्रोशति द्विजम्॥ पैशाचं तद्वृथा दानंदाननाशास्त्रयस्त्वमी॥ ४.८३ ॥ (Skan. Pura. Mahe. Khan. 4.82 - 83) <ref name=":2" /></blockquote><blockquote>yaccākruśya dadātyaṁga dattvā vākrōśati dvijam॥ paiśācaṁ tadvr̥thā dānaṁdānanāśāstrayastvamī॥ 4.83 ॥</blockquote>Dana is nullified by three factors: regret, unsuitability of recipient, and ashraddha (अश्रद्धा).
 
* Further, if the donor regrets making the dana, then it is known as Asura dana (असुरदानम्).  
 
* Further, if the donor regrets making the dana, then it is known as Asura dana (असुरदानम्).  

Navigation menu