Changes

Jump to navigation Jump to search
created a new page
;'''सिद्धान्तम् ॥ Siddhanta (Theory or Accepted Conclusions)'''
:A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of Debate - Discussion, Disagreement and Arguments.<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्} सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>[https://archive.org/details/NyayaSutrasOfGautamaGanganathaJhaVol1MLBD/page/n94 English Translation]

There are four kinds of Siddhantas namely
;#Sarvatantra (सर्वतन्त्रसिद्धान्तः) lakshana is सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}
;#Pratitantra (प्रतितन्त्रसिद्धान्तः) समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
;#Adhikarana (अधिकरणसिद्धान्तः) यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
;#Abhyupagama (अभ्युपगमसिद्धान्तः) अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}

Navigation menu