Changes

Jump to navigation Jump to search
Line 27: Line 27:  
# जातिः : साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ।। १८ ।। {जातिलक्षणम्}  
 
# जातिः : साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ।। १८ ।। {जातिलक्षणम्}  
 
# निग्रहः : विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ।। १९ ।। {निग्रहस्थानलक्षणम्}  तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ।। २० ।। {निग्रहस्थानबहुत्वसूत्रम्}  
 
# निग्रहः : विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ।। १९ ।। {निग्रहस्थानलक्षणम्}  तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ।। २० ।। {निग्रहस्थानबहुत्वसूत्रम्}  
 +
 +
== Vaiseshika Padarthas ==
 +
6 Padarthas definition and [https://archive.org/details/thevaiasesikasut00kanauoft/page/8 translation]
 +
 +
धर्मविशेष प्रसूतात् द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । वैशेषिक-१,१.४ ।
 +
 +
Dravya : पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । वैशेषिक-१,१.५ ।
 +
 +
Gunas : रुपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । वैशेषिक-१,१.६ ।
 +
Karma : उत्क्षेपणमवक्षेपणं आकुञ्चनं प्रसारणं गमनमिति कर्माणि । वैशेषिक-१,१.७ ।
 +
Samanya : सामान्यविशेष इति बुद्ध्यपेक्षम् । वैशेषिक-१,२.३ । भावो ऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । वैशेषिक-१,२.४ ।
 +
 +
Visesha : Proved by inference from above sutra 1.2.4
 +
 +
Samavaya : इहेदमिति यतः कार्यकारणयोः स समवायः । वैशेषिक-७,२.२६ ।
    
== References ==
 
== References ==

Navigation menu