Changes

Jump to navigation Jump to search
→‎Learned Kshatriyas || Rajanyarshi: Adding content with reference - to be edited
Line 397: Line 397:     
अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽयमुशिनरेषु संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति सहाजातशत्रुं काश्यमेत्योवाच । ब्रह्म ते ब्रवाणीति तं होवाच अजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥
 
अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽयमुशिनरेषु संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति सहाजातशत्रुं काश्यमेत्योवाच । ब्रह्म ते ब्रवाणीति तं होवाच अजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥
 +
 +
The work of Chakraborty (1995) and Chakraborty and Chakraborty (2004) on wisdom leadership is based on the notion of Rajarshi, (Raja meaning king and Rishi being sage) the sage king who embodies satya (truth) and Rita (the universal order).<ref>Pandey A. (2022), [https://www.researchgate.net/publication/362889666_Chapter_2_Human_Self_Work_and_of_Human_Being_Indian_Worldview_and_Implications_for_Management_Practices_and_Scholarship Human Self, Work and of Human Being: Indian Worldview and Implications for Management Practices and Scholarship], Indigenous Indian Management, Cham: Palgrave Macmillan, Cham.</ref>
    
==References==
 
==References==

Navigation menu