Changes

Jump to navigation Jump to search
m
no edit summary
Line 14: Line 14:     
The Samskrit dictionary, Shabdakalpadruma<ref name=":2">Shabdakalpadruma, Part 5. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A5 Shraddha]</ref>, quotes the greatness of Shraddha as enumerated in the Adhyaya named 'Dhenu-dana Mahatmya' from the Agni Purana as follows, <blockquote>
 
The Samskrit dictionary, Shabdakalpadruma<ref name=":2">Shabdakalpadruma, Part 5. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A5 Shraddha]</ref>, quotes the greatness of Shraddha as enumerated in the Adhyaya named 'Dhenu-dana Mahatmya' from the Agni Purana as follows, <blockquote>
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्वा इमे धर्माः श्रद्धा मध्यान्त-संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् ॥ सर्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥<ref name=":1">Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>
+
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच ।
 +
 
 +
“श्रद्धापूर्वा इमे धर्माः श्रद्धा मध्यान्त-संस्थिताः ।
 +
 
 +
श्रद्धा नित्या प्रतिष्ठाश्च धर्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् ॥ सर्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥<ref name=":1">Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>
 
   
 
   
 
''tasyāḥ praśaṁsā yathā, -- brahmovāca । "śraddhāpūrvā ime dharmāḥ śraddhā madhyānta-saṁsthitāḥ । śraddhā nityā pratiṣṭhāśca dharmāḥ śraṁddhaiva kīrttitāḥ ॥ śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ । śraddhāmātreṇa gr̥hyante na kareṇa na cakṣuṣā ॥ kāyakleśairna bahubhistathavārthasya rāśibhiḥ । dharmaḥ saṁprāpyate sūkṣmaḥ śraddhāhīnaiḥ surairapi ॥ śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṁ hutaṁ tapaḥ । śraddhā svargaśca mokṣaśca śraddhā sarvamidaṁ jagat ॥ sarvasvaṁ jīvitaṁ vāpi dadyādaśraddhayā yadi । nāpnuyāttatphalaṁ kiñcit śraddhādānaṁ tato bhavet ॥ evaṁ śraddhānvayāḥ sarve sarvadharmāḥ prakīrttitāḥ । keśavaḥ śraddhayā gamyo dhyeyaḥ pūjyaśca sarvadā ॥" iti vahnipurāṇe dhenudānamāhātmyādhyāyaḥ ॥'' </blockquote>
 
''tasyāḥ praśaṁsā yathā, -- brahmovāca । "śraddhāpūrvā ime dharmāḥ śraddhā madhyānta-saṁsthitāḥ । śraddhā nityā pratiṣṭhāśca dharmāḥ śraṁddhaiva kīrttitāḥ ॥ śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ । śraddhāmātreṇa gr̥hyante na kareṇa na cakṣuṣā ॥ kāyakleśairna bahubhistathavārthasya rāśibhiḥ । dharmaḥ saṁprāpyate sūkṣmaḥ śraddhāhīnaiḥ surairapi ॥ śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṁ hutaṁ tapaḥ । śraddhā svargaśca mokṣaśca śraddhā sarvamidaṁ jagat ॥ sarvasvaṁ jīvitaṁ vāpi dadyādaśraddhayā yadi । nāpnuyāttatphalaṁ kiñcit śraddhādānaṁ tato bhavet ॥ evaṁ śraddhānvayāḥ sarve sarvadharmāḥ prakīrttitāḥ । keśavaḥ śraddhayā gamyo dhyeyaḥ pūjyaśca sarvadā ॥" iti vahnipurāṇe dhenudānamāhātmyādhyāyaḥ ॥'' </blockquote>
Bureaucrats, private-view, public-view, Administrators
97,692

edits

Navigation menu