Changes

Jump to navigation Jump to search
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
   −
Rudra (Samskrit: रुद्रः) is generally considered to be a form of Shiva. One of the Prajapatis, Rudra is said to be of tamasic guna and is known to be of fierce nature. The birth of Rudra is from Brahma. Like Vishnu, Rudra is not said to have taken many avataras. According to Bhagavatam, अयमेवान्ते संहार-कर्त्ता इति भागवतम् Rudra is the samharakarta, the master of destruction.  
+
Rudra (Samskrit: रुद्रः) is generally considered to be a form of Shiva. One of the Prajapatis, Rudra is said to be of tamasic guna and is known to be of fierce nature. The birth of Rudra is from Brahma. Like Vishnu, Rudra is not said to have taken many avataras. According to Bhagavatam, अयमेवान्ते संहारकर्त्ता इति। ayamevānte saṁhārakarttā iti। Rudra is the samharakarta, the master of destruction.  
    
== व्युत्पत्तिः || Etymology ==
 
== व्युत्पत्तिः || Etymology ==
Amarakosha gives many names to Shiva or Rudra, a few of which are Shambhu, Isha, Pashupati, Shuli, Pinaki, Sthanu, Bhutesha, Vamadeva, Gangadhara, Vyomakesha, Tripurantaka, Kaparthi among others.<blockquote>शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।। १.१.७२ ।।</blockquote><blockquote>ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ।। १.१.७३ ।।</blockquote><blockquote>भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।। १.१.७४ ।।</blockquote><blockquote>मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ।। १.१.७५ ।।</blockquote><blockquote>उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।। १.१.७६ ।।</blockquote><blockquote>वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ।। १.१.७७ ।।</blockquote><blockquote>कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।। १.१.७८ ।।</blockquote><blockquote>हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ।। १.१.७९ ।।</blockquote><blockquote>गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।। १.१.८० ।।</blockquote><blockquote>व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।। १.१.८१ ।।</blockquote><blockquote>अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ।। १.१.८२ ।।</blockquote><blockquote>कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ।। १.१.८३ ।। (Amar. Kosh. 1.1.72-83)<ref>Amarakosha ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%E0%A4%95%E0%A5%8B%E0%A4%B6%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D Kanda 1])</ref></blockquote>Shabdakalpadruma explains that the word Rudra (रुद्र) originates from the dhatu (root) रुद् । Rud in the meaning of रोदयतीति । rodayiti (making one cry).  
+
Amarakosha gives many names to Shiva or Rudra, a few of which are Shambhu, Isha, Pashupati, Shuli, Pinaki, Sthanu, Bhutesha, Vamadeva, Gangadhara, Vyomakesha, Tripurantaka, Kaparthi among others.<blockquote>शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।। १.१.७२ ।। ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ।। १.१.७३ ।। भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।। १.१.७४ ।।</blockquote><blockquote>मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ।। १.१.७५ ।। उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।। १.१.७६ ।। वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ।। १.१.७७ ।।</blockquote><blockquote>कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।। १.१.७८ ।। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ।। १.१.७९ ।। गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।। १.१.८० ।।</blockquote><blockquote>व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।। १.१.८१ ।। अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ।। १.१.८२ ।। कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ।। १.१.८३ ।। (Amar. Kosh. 1.1.72-83)<ref>Amarakosha ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%E0%A4%95%E0%A5%8B%E0%A4%B6%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D Kanda 1])</ref></blockquote>Shabdakalpadruma explains that the word Rudra (रुद्र) originates from the dhatu (root) रुद् । Rud in the meaning of रोदयतीति । rodayiti (making one cry).  
    
== Role of Rudra ==
 
== Role of Rudra ==

Navigation menu