Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
ततो निवेशाय तदा स विप्रः संशितव्रतः।
     −
महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1
     −
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।
     −
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2
+
सौतिरुवाच
 
+
ततो निवेशाय तदा स विप्रः संशितव्रतः।
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनी तदा।
+
महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1
 
+
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3
+
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2
 
+
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनी तदा।
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।
+
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3
 
+
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।
मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4
+
मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4
 
+
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।
+
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5
 
+
वासुकिरुवाच
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5
+
जरत्कारो जरत्कारुः स्वसेयमनुजा मम।
 
+
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्॥ 1-14-6
वासुकिरुवाच
+
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।
 
+
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।
जरत्कारो जरत्कारुः स्वसेयमनुजा मम।
+
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ 1-14-7
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिस्वसृवरणे चतुर्दशोऽध्यायः॥ 14 ॥
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्॥ 1-14-6
+
[[:Category:Jaratkaro|''Jaratkaro'']] [[:Category:Wedding of Jaratkaro|''Wedding of Jaratkaro'']]
 
+
[[:Category:जरत्कारू का विवाह|''जरत्कारू का विवाह'']] [[:Category:वासुकिकी बहन जरत्कारो|''वासुकिकी बहन जरत्कारो'']]
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।
+
[[:Category:वासुकि|''वासुकि'']] [[:Category:जरत्कारो|''जरत्कारो'']]
 
  −
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।
  −
 
  −
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ 1-14-7
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिस्वसृवरणे चतुर्दशोऽध्यायः॥ 14 ॥
 
1,815

edits

Navigation menu