Changes

Jump to navigation Jump to search
m
no edit summary
Line 1: Line 1:  
धृतराष्ट्र उवाच
 
धृतराष्ट्र उवाच
   −
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने।
+
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने।
 
+
अहं चैव विजानामि सर्वे चेमे नराधिपाः॥ 3-10-1
अहं चैव विजानामि सर्वे चेमे नराधिपाः॥ 3-10-1
+
भवांश्च मन्यते साधु यत्कुरूणां महोदयम्।
 
+
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने॥ 3-10-2
भवांश्च मन्यते साधु यत्कुरूणां महोदयम्।
+
यदि त्वहमनुग्राह्यः कौरव्येषु दया यदि।
 
+
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ 3-10-3
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने॥ 3-10-2
+
[[:Category:Dhrtarashtra seeks advice|Dhrtarashtra seeks advice]]
 
  −
यदि त्वहमनुग्राह्यः कौरव्येषु दया यदि।
  −
 
  −
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ 3-10-3
      
व्यास उवाच
 
व्यास उवाच
   −
अयमायाति वै राजन्मैत्रेयो भगवानृषिः।
+
अयमायाति वै राजन्मैत्रेयो भगवानृषिः।
 
+
अन्विष्य पाण्डवान्भ्रातॄनिहैत्यस्मद्दिदृक्षया॥ 3-10-4
अन्विष्य पाण्डवान्भ्रातॄनिहैत्यस्मद्दिदृक्षया॥ 3-10-4
+
एष दुर्योधनं पुत्रं तव राजन्महानृषिः।
 
+
अनुशास्ता यथान्यायं शमायास्य कुलस्य च॥ 3-10-5
एष दुर्योधनं पुत्रं तव राजन्महानृषिः।
+
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया।
 
+
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा॥ 3-10-6
अनुशास्ता यथान्यायं शमायास्य कुलस्य च॥ 3-10-5
+
[[:Category:Sage Maitreya|Sage Maitreya]]
 
  −
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया।
  −
 
  −
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा॥ 3-10-6
      
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत।
+
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत।
 
+
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः॥ 3-10-7
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः॥ 3-10-7
+
अर्घ्याद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्।
 
+
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः॥ 3-10-8
अर्घ्याद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्।
+
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गलान्।
 
+
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः॥ 3-10-9
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः॥ 3-10-8
+
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः।
 
+
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति॥ 3-10-10
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गलान्।
+
[[:Category:आतिथ्यम्|आतिथ्यम्]] [[:Category:Hospitality|Hospitality]]
 
  −
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः॥ 3-10-9
  −
 
  −
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः।
  −
 
  −
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति॥ 3-10-10
      
मैत्रेय उवाच
 
मैत्रेय उवाच
   −
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्।
+
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्।
 
+
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने॥ 3-10-11
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने॥ 3-10-11
+
तं जटाजिनसंवीतं तपोवननिवासिनम्।
 +
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो॥ 3-10-12
 +
[[:Category:Pandavas in exile|Pandavas in exile]]
   −
तं जटाजिनसंवीतं तपोवननिवासिनम्।
+
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्।
 +
अनयं द्यूतरूपेण महाभयमुपस्थितम्॥ 3-10-13
 +
[[:Category:Kaurvas|Kaurvas]]
   −
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो॥ 3-10-12
+
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया।
 
+
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो॥ 3-10-14
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्।
+
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति।
 
+
दन्योन्येन ते पुत्रा विरुध्यन्ते कथञ्चन॥ 3-10-15
अनयं द्यूतरूपेण महाभयमुपस्थितम्॥ 3-10-13
+
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्।
 
+
किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे॥ 3-10-16
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया।
+
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन।
 
+
तेन न भ्राजसे राजंस्तापसानां समागमे॥ 3-10-17
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो॥ 3-10-14
+
 
  −
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति।
  −
 
  −
यदन्योन्येन ते पुत्रा विरुध्यन्ते कथञ्चन॥ 3-10-15
  −
 
  −
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्।
  −
 
  −
किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे॥ 3-10-16
  −
 
  −
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन।
  −
 
  −
तेन न भ्राजसे राजंस्तापसानां समागमे॥ 3-10-17
      
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्।
+
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्।
 
+
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः॥ 3-10-18
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः॥ 3-10-18
+
मैत्रेय उवाच
 +
दुर्योधन महाबाहो निबोध वदतां वर।
 +
वचनं मे महाभाग ब्रुवतो यद्धितं तव॥ 3-10-19
 +
मा द्रुहः पाण्डवान्राजन्कुरुष्व प्रियमात्मनः।
 +
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ॥ 3-10-20
 +
[[:Category:Sage Maitreya advices Duryodhana|Sage Maitreya advices Duryodhana]]
   −
मैत्रेय उवाच
+
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः।
 +
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः॥ 3-10-21
 +
 +
सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः।
 +
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्॥ 3-10-22
 +
[[:Category:Pandavas|Pandavas]]
   −
दुर्योधन महाबाहो निबोध वदतां वर।
+
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः।
 +
इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्॥ 3-10-23
 +
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः।
 +
तं भीमः समरश्लाघी बलेन बलिनां वरः॥ 3-10-24
 +
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा।
 +
पश्य दिग्विजये राजन्यथा भीमेन पातितः॥ 3-10-25
 +
जरासन्धो महेष्वासो नागायुतबलो युधि।
 +
सम्बन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः॥ 3-10-26
 +
[[:Category:Bheema|Bheema]] [[:Category:Draupadi's sons|Draupadi's sons]]
   −
वचनं मे महाभाग ब्रुवतो यद्धितं तव॥ 3-10-19
+
कस्तान्युधि समासीत जरामरणवान्नरः।
 
+
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ।
मा द्रुहः पाण्डवान्राजन्कुरुष्व प्रियमात्मनः।
+
[[:Category:Pandavas|Pandavas]]
 
  −
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ॥ 3-10-20
  −
 
  −
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः।
  −
 
  −
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः॥ 3-10-21
  −
 
  −
सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः।
  −
 
  −
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्॥ 3-10-22
  −
 
  −
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः।
  −
 
  −
इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्॥ 3-10-23
  −
 
  −
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः।
  −
 
  −
तं भीमः समरश्लाघी बलेन बलिनां वरः॥ 3-10-24
  −
 
  −
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा।
  −
 
  −
पश्य दिग्विजये राजन्यथा भीमेन पातितः॥ 3-10-25
  −
 
  −
जरासन्धो महेष्वासो नागायुतबलो युधि।
  −
 
  −
सम्बन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः॥ 3-10-26
  −
 
  −
कस्तान्युधि समासीत जरामरणवान्नरः।
  −
 
  −
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ।
      
कुरु मे वचनं राजन्मा मन्युवशमन्वगाः॥ 3-10-27
 
कुरु मे वचनं राजन्मा मन्युवशमन्वगाः॥ 3-10-27
Line 123: Line 89:  
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते।
+
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते।
 
+
ऊरुं गजकराकारं करेणाभिजघान सः॥ 3-10-28
ऊरुं गजकराकारं करेणाभिजघान सः॥ 3-10-28
+
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्।
 
+
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः॥ 3-10-29
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्।
+
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्।
 
+
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्॥ 3-10-30
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः॥ 3-10-29
+
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः।
 
+
विधिना सम्प्रणुदितः शापायास्य मनो दधे॥ 3-10-31
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्।
+
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः।
 
+
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्॥ 3-10-32
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्॥ 3-10-30
+
[[:Category:Duryodhana offends Sage Maitreya|Duryodhana offends Sage Maitreya]]
 
  −
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः।
  −
 
  −
विधिना सम्प्रणुदितः शापायास्य मनो दधे॥ 3-10-31
  −
 
  −
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः।
  −
 
  −
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्॥ 3-10-32
  −
 
  −
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि।
  −
 
  −
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि॥ 3-10-33
  −
 
  −
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्।
  −
 
  −
तत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली॥ 3-10-34
  −
 
  −
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः।
  −
 
  −
प्रसादयामास मुनिं नैतदेवं भवेदिति॥ 3-10-35
  −
 
  −
मैत्रेय उवाच
  −
 
  −
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा।
  −
 
  −
शापो न भविता तात विपरीते भविष्यति॥ 3-10-36
  −
 
  −
वैशम्पायन उवाच
  −
 
  −
विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा।
     −
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः॥ 3-10-37
+
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि।
 
+
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि॥ 3-10-33
मैत्रेय उवाच
+
 
+
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्।
नाहं वक्ष्यामि ते भूयो ते शुश्रूषते सुतः।
+
तत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली॥ 3-10-34
 
+
एष ते विदुरः सर्वमाख्यास्यति गते मयि॥ 3-10-38
+
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः।
 +
प्रसादयामास मुनिं नैतदेवं भवेदिति॥ 3-10-35
 +
 +
मैत्रेय उवाच
 +
 +
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा।
 +
शापो भविता तात विपरीते भविष्यति॥ 3-10-36
 +
[[:Category:Sage Maitreya curses Duryodhana|Sage Maitreya curses Duryodhana]]
    
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथाऽऽगतम्।
+
विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा।
 
+
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः॥ 3-10-37
किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ॥ 3-10-39
+
मैत्रेय उवाच
 +
नाहं वक्ष्यामि ते भूयो न ते शुश्रूषते सुतः।
 +
एष ते विदुरः सर्वमाख्यास्यति गते मयि॥ 3-10-38
 +
वैशम्पायन उवाच
 +
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथाऽऽगतम्।
 +
किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ॥ 3-10-39
 +
[[:Category:Death of Kirmira|Death of Kirmira]]
   −
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः॥ 10 ॥
+
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः॥ 10 ॥
40

edits

Navigation menu