Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
रुरुरुवाच
     −
कथं हिंसितवान्सर्पान्स राजा जनमेजयः।
     −
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1
     −
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।
+
रुरुरुवाच
 
+
कथं हिंसितवान्सर्पान्स राजा जनमेजयः।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2
+
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1
 
+
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।
ऋषिरुवाच
+
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2
 
+
ऋषिरुवाच
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।
+
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।
 
+
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3
+
सौतिरुवाच
 
+
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।
सौतिरुवाच
+
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4
 
+
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।
+
तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5
 
+
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4
+
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6
 
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।
+
[[:Category:रुरु|''रुरु'']] [[:Category:जिज्ञासा|''जिज्ञासा'']]
 
  −
तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5
  −
 
  −
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।
  −
 
  −
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥
 
1,815

edits

Navigation menu