Changes

Jump to navigation Jump to search
Added tags to shlokas
Line 21: Line 21:  
   [[:Category:Dhrtarashtra and Vidura|''Dhrtarashtra and Vidura'']]  
 
   [[:Category:Dhrtarashtra and Vidura|''Dhrtarashtra and Vidura'']]  
   −
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
+
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
 
+
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति॥ 3-6-11
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति॥ 3-6-11
+
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः।
 
+
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्॥ 3-6-12
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः।
+
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः।
 
+
भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरन्दरम्॥ 3-6-13
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्॥ 3-6-12
+
युधिष्ठिरमुपागम्य पूजयामास सञ्जयः।
 
+
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे॥ 3-6-14
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः।
+
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः।
 
+
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः॥ 3-6-15
भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरन्दरम्॥ 3-6-13
+
[[:Category:Sanjaya goes to Kamyavana|''Sanjaya goes to Kamyavana'']]
 
  −
युधिष्ठिरमुपागम्य पूजयामास सञ्जयः।
  −
 
  −
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे॥ 3-6-14
  −
 
  −
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः।
  −
 
  −
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः॥ 3-6-15
      
सञ्जय उवाच
 
सञ्जय उवाच
   −
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः।
+
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः।
 
+
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम्॥ 3-6-16
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम्॥ 3-6-16
+
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्।
 
+
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम॥ 3-6-17
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्।
+
[[:Category:Vidura|''Vidura'']]
 
  −
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम॥ 3-6-17
      
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः[वल्लभः]।
+
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः[वल्लभः]।
 
+
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्॥ 3-6-18
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्॥ 3-6-18
+
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः।
 
+
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ॥ 3-6-19
@सोऽभिगत्वा तदा वेश्म राज्ञस्तमभिवाद्य च।
+
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ।
 
+
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः॥ 3-6-20
उपातिष्ठन्महात्मानं राजानं प्रत्यवर्तत॥@
+
सोऽङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह।
 
+
क्षम्यतामिति चोवाच यदुक्तोऽसि मयानघ॥ 3-6-21
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः।
+
[[:Category:Dhrtarashtra and Vidura|''Dhrtarashtra and Vidura'']]
 
  −
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ॥ 3-6-19
  −
 
  −
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ।
  −
 
  −
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः॥ 3-6-20
  −
 
  −
@चिन्तयाऽहं परिल्लिष्टसः त्वद्गतेनान्तरात्मना॥@
  −
 
  −
सोऽङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह।
  −
 
  −
क्षम्यतामिति चोवाच यदुक्तोऽसि मयानघ॥ 3-6-21
      
विदुर उवाच
 
विदुर उवाच
   −
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्।
+
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्।
 
+
एषोऽहमागतः शीघ्रं त्वद्दर्शनपरायणः॥ 3-6-22
एषोऽहमागतः शीघ्रं त्वद्दर्शनपरायणः॥ 3-6-22
+
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः।
 
+
दीनाभिपातिनो राजन्नात्र कार्या विचारणा॥ 3-6-23
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः।
+
पाण्डोः सुता यादृशा मे तादृशास्तव भारत।
 
+
दीना इतीव मे बुद्धिरभिपन्नाद्य तान्प्रति॥ 3-6-24
दीनाभिपातिनो राजन्नात्र कार्या विचारणा॥ 3-6-23
+
[[:Category:Dhrtarashtra and Vidura|''Dhrtarashtra and Vidura'']]
 
+
पाण्डोः सुता यादृशा मे तादृशास्तव भारत।
  −
 
  −
दीना इतीव मे बुद्धिरभिपन्नाद्य तान्प्रति॥ 3-6-24
  −
 
   
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती।
+
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती।
 
+
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्॥ 3-6-25
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्॥ 3-6-25
+
[[:Category:Dhrtarashtra and Vidura|''Dhrtarashtra and Vidura'']]
    
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरप्रत्यागमने षष्ठोऽध्यायः॥ 6 ॥
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरप्रत्यागमने षष्ठोऽध्यायः॥ 6 ॥
40

edits

Navigation menu