Changes

Jump to navigation Jump to search
Created page with "सौतिरुवाच अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्। ब्रह्मन्..."
सौतिरुवाच

अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।

ब्रह्मन्वराहरूपेण मनोमारुतरंहसा॥ 1-6-1

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वहः।

रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्॥ 1-6-2

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।

तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्॥ 1-6-3

सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।

च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता॥ 1-6-4

तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।

रुदन्तीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्॥ 1-6-5

सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।

अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी॥ 1-6-6

अनुवर्त्माश्रिता[आवर्तन्ती सृतिं] तस्या भृगोः पत्न्यास्तपस्विनः।

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा॥ 1-6-7

नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।

वधूसरा इति भगवांश्च्यवनस्याश्रमं प्रति॥ 1-6-8

स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।

तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।

स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः॥ 1-6-9

भृगुः उवाच

केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते।

न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम्॥ 1-6-10

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।

बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः॥ 1-6-11

पुलोमोवाच

अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।

ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव॥ 1-6-12

साहं तव सुतस्यास्य तेजसा परिमोक्षिता।

भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ 1-6-13

सौतिरुवाच

इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।

शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि॥ 1-6-14

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापे षष्ठोऽध्यायः॥ 6 ॥

Navigation menu