Changes

Jump to navigation Jump to search
Added tags till 10th shloka
Line 3: Line 3:  
  वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः।
 
  वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः।
 
  धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा॥ 3-4-1
 
  धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा॥ 3-4-1
  [[:Category:Ugrashrava|''Ugrashrava'']]
+
   
 
   
धृतराष्ट्र उवाच
 
धृतराष्ट्र उवाच
   −
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्म च त्वं परमं वेत्थ सूक्ष्मम्।
+
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्म च त्वं परमं वेत्थ सूक्ष्मम्।
 
+
समश्च त्वं सम्मतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि॥ 3-4-2
समश्च त्वं सम्मतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि॥ 3-4-2
+
[[:Category:Vidur|''Vidur'']]
 
  −
एवं गते विदुर यदद्य कार्यं पौराश्च मे कथमस्मान्भजेरन्।
  −
 
  −
ते चाप्यस्मान्नोद्धरेयुः समूलांस्तत्त्वं ब्रूयाः साधुकार्याणि वेत्सि॥ 3-4-3
  −
 
  −
न कामये तांश्च विनश्यमानान्॥
  −
 
  −
सौबलेनैव पापेन दुर्योधनहितैषिणा।
  −
 
  −
क्रूरमाचरितं क्षत्तर्न मे प्रियमनुष्ठितम्॥
  −
 
  −
तथैवाङ्गीकृते तव तद्भवान्वक्तुमर्हति।
  −
 
  −
उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम्॥
  −
 
  −
नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः।
  −
 
  −
यत्र पाण्डुसुतास्सर्वे क्लिश्यन्ति वनमागताः॥
      +
एवं गते विदुर यदद्य कार्यं पौराश्च मे कथमस्मान्भजेरन्।
 +
ते चाप्यस्मान्नोद्धरेयुः समूलांस्तत्त्वं ब्रूयाः साधुकार्याणि वेत्सि॥ 3-4-3
 +
[[:Category:Dharma|''Dharma'']]
 +
 
विदुर उवाच
 
विदुर उवाच
   −
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति।
+
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति।
 
+
धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि पाण्डोः सुतांश्च॥ 3-4-4
धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि पाण्डोः सुतांश्च॥ 3-4-4
+
स वै धर्मो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः।
 
+
आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते॥ 3-4-5
स वै धर्मो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः।
+
एतस्य ते दुष्प्रणीतस्य राजञ्छेषस्याहं परिपश्याम्युपायम्।
 
+
यथा पुत्रस्तव कौरव्य पापान्मुक्तो लोके प्रतितिष्ठेत साधु॥ 3-4-6
आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते॥ 3-4-5
+
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नभिसृष्टं त्वयाऽऽसीत्।
 
+
एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत्॥ 3-4-7
एतस्य ते दुष्प्रणीतस्य राजञ्छेषस्याहं परिपश्याम्युपायम्।
+
यशो न नश्येज्ज्ञातिभेदश्च न स्याद्धर्मो न स्यान्नैव चैवं कृते त्वाम्।
 
+
एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः॥ 3-4-8
यथा पुत्रस्तव कौरव्य पापान्मुक्तो लोके प्रतितिष्ठेत साधु॥ 3-4-6
+
एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व।
 
+
तथैतदेवं न करोषि राजन्ध्रुवं कुरूणां भविता विनाशः॥ 3-4-9
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नभिसृष्टं त्वयाऽऽसीत्।
+
न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके।
 
+
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्॥ 3-4-10
एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत्॥ 3-4-7
+
  [[:Category:Duryodhan|''Duryodhan'']]
 
  −
यशो न नश्येज्ज्ञातिभेदश्च न स्याद्धर्मो न स्यान्नैव चैवं कृते त्वाम्।
  −
 
  −
एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः॥ 3-4-8
  −
 
  −
एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व।
  −
 
  −
तथैतदेवं न करोषि राजन्ध्रुवं कुरूणां भविता विनाशः॥ 3-4-9
  −
 
  −
न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके।
  −
 
  −
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्॥ 3-4-10
  −
 
  −
येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति।
     −
उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम्॥ 3-4-11
+
येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति।
 +
उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम्॥ 3-4-11
    
पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत्त्वं चकर्थ।
 
पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत्त्वं चकर्थ।
40

edits

Navigation menu