Changes

Jump to navigation Jump to search
no edit summary
Line 614: Line 614:       −
सौतिरुवाच इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।
+
सौतिरुवाच इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।
 +
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225
 +
धृतराष्ट्र उवाच संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
 +
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ 1-1-226
 +
सौतिरुवाच तं तथावादिनं दीनं विलपन्तं महीपतिम्।
 +
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।
 +
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227
 +
संजय उवाच श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।
 +
द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228
 +
महत्सु राजवंशेषु गुणैः समुदितेषु च।
 +
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः॥ 1-1-229
 +
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।
 +
अस्मिँल्लोके यशः प्राप्य ततः कालवशंगतान्॥ 1-1-230
 +
शैब्यं महारथं वीरं सृञ्जयं जयतां वरम्।
 +
सुहोत्रं रन्तिदेवं च काक्षीवन्तम्महाद्युतिम्[मथौशिजम्]॥ 1-1-231
 +
बाह्लीकं दमनं चैव[द्यं] शर्यातिमजितं नलम्।
 +
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्॥ 1-1-232
 +
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।
 +
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्॥ 1-1-233
 +
कृतवीर्यं महाभागं तथैव जनमेजयम्।
 +
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्॥ 1-1-234
 +
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।
 +
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा॥ 1-1-235
 +
पुत्रशोकाभितप्ताय पुरा श्यैब्या[श्वैत्या]य कीर्तितम्।
 +
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः॥ 1-1-236
 +
महारथा महात्मानः सर्वैः समुदिता गुणैः।
 +
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः॥ 1-1-237
 +
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।
 +
विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः॥ 1-1-238
 +
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।
 +
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः॥ 1-1-239
 +
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः।
 +
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः॥ 1-1-240
 +
महोत्साहो विनीतात्मा सुक्रतुः नैषधो नलः।
 +
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः॥ 1-1-241
 +
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभ[चि]व्रतः।
 +
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः।
 +
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः॥ 1-1-242
 +
अवीक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः।
 +
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः॥ 1-1-243
 +
एते चान्ये च राजानः शतशोऽथ सहस्रशः।
 +
श्रूयन्ते शतशश्चान्ये संख्याताश्चैव पद्मशः॥ 1-1-244
 +
हित्वा सुविपुलान्भोगान्बुद्धिमन्तोमहाबलाः।
 +
राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥ 1-1-245
 +
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।
 +
माहात्म्यमपि चास्तिक्यंसत्यंशौचं दयार्जवम्॥ 1-1-246
 +
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः।
 +
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः॥ 1-1-247
 +
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना।
 +
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥ 1-1-248
 +
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः।
 +
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत॥ 1-1-249
 +
निग्रहानुग्रहौ चापि विदितौ ते नराधिप।
 +
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥ 1-1-250
 +
भवितव्यं तथा तच्च नानुशोचितुमर्हसि।
 +
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥ 1-1-251
 +
विधातृविहितं मार्गं न कश्चिदतिवर्तते।
 +
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ 1-1-252
 +
कालः सृजति भूतानि कालः संहरते प्रजाः।
 +
कालः प्रजाः निर्दहति[संहरन्तं प्रजाः कालं] कालः शमयते पुनः॥ 1-1-253
 +
कालो हि कुरुते भावान्सर्वलोके शुभाशुभान्।
 +
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥ 1-1-254
 +
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।
 +
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ 1-1-255
 +
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।
 +
तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256
 +
सौतिरुवाच इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
 +
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257
 +
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
 +
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258
 +
भारताध्ययनं पुण्यमपि पादमधीयतः।
 +
[[:Category:Sanjay|''Sanjay'']]  [[:Category:Consoles|''Consoles'']] [[:Category:grieving|''grieving'']] 
 +
[[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:grief|''grief'']]
 +
[[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:पुत्रशोक|''पुत्रशोक'']] [[:Category:पुत्रशोक|''पुत्रशोक'']]
 +
[[:Category:व्याकुल|''व्याकुल'']] [[:Category:संजय|''संजय'']]  [[:Category:समजाना|''समजाना'']]
   −
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225
  −
  −
धृतराष्ट्र उवाच संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
  −
  −
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ 1-1-226
  −
  −
सौतिरुवाच तं तथावादिनं दीनं विलपन्तं महीपतिम्।
  −
  −
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।
  −
  −
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227
  −
  −
संजय उवाच श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।
  −
  −
द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228
  −
  −
महत्सु राजवंशेषु गुणैः समुदितेषु च।
  −
  −
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः॥ 1-1-229
  −
  −
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।
  −
  −
अस्मिँल्लोके यशः प्राप्य ततः कालवशंगतान्॥ 1-1-230
  −
  −
शैब्यं महारथं वीरं सृञ्जयं जयतां वरम्।
  −
  −
सुहोत्रं रन्तिदेवं च काक्षीवन्तम्महाद्युतिम्[मथौशिजम्]॥ 1-1-231
  −
  −
बाह्लीकं दमनं चैव[द्यं] शर्यातिमजितं नलम्।
  −
  −
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्॥ 1-1-232
  −
  −
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।
  −
  −
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्॥ 1-1-233
  −
  −
कृतवीर्यं महाभागं तथैव जनमेजयम्।
  −
  −
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्॥ 1-1-234
  −
  −
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।
  −
  −
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा॥ 1-1-235
  −
  −
पुत्रशोकाभितप्ताय पुरा श्यैब्या[श्वैत्या]य कीर्तितम्।
  −
  −
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः॥ 1-1-236
  −
  −
महारथा महात्मानः सर्वैः समुदिता गुणैः।
  −
  −
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः॥ 1-1-237
  −
  −
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।
  −
  −
विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः॥ 1-1-238
  −
  −
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।
  −
  −
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः॥ 1-1-239
  −
  −
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः।
  −
  −
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः॥ 1-1-240
  −
  −
महोत्साहो विनीतात्मा सुक्रतुः नैषधो नलः।
  −
  −
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः॥ 1-1-241
  −
  −
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभ[चि]व्रतः।
  −
  −
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः।
  −
  −
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः॥ 1-1-242
  −
  −
अवीक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः।
  −
  −
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः॥ 1-1-243
  −
  −
एते चान्ये च राजानः शतशोऽथ सहस्रशः।
  −
  −
श्रूयन्ते शतशश्चान्ये संख्याताश्चैव पद्मशः॥ 1-1-244
  −
  −
हित्वा सुविपुलान्भोगान्बुद्धिमन्तोमहाबलाः।
  −
  −
राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥ 1-1-245
  −
  −
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।
  −
  −
माहात्म्यमपि चास्तिक्यंसत्यंशौचं दयार्जवम्॥ 1-1-246
  −
  −
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः।
  −
  −
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः॥ 1-1-247
  −
  −
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना।
  −
  −
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥ 1-1-248
  −
  −
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः।
  −
  −
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत॥ 1-1-249
  −
  −
निग्रहानुग्रहौ चापि विदितौ ते नराधिप।
  −
  −
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥ 1-1-250
  −
  −
भवितव्यं तथा तच्च नानुशोचितुमर्हसि।
  −
  −
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥ 1-1-251
  −
  −
विधातृविहितं मार्गं न कश्चिदतिवर्तते।
  −
  −
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ 1-1-252
  −
  −
कालः सृजति भूतानि कालः संहरते प्रजाः।
  −
  −
कालः प्रजाः निर्दहति[संहरन्तं प्रजाः कालं] कालः शमयते पुनः॥ 1-1-253
  −
  −
कालो हि कुरुते भावान्सर्वलोके शुभाशुभान्।
  −
  −
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥ 1-1-254
  −
  −
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।
  −
  −
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ 1-1-255
  −
  −
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।
  −
  −
तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256
  −
  −
सौतिरुवाच इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
  −
  −
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257
  −
  −
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
  −
  −
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258
  −
  −
भारताध्ययनं पुण्यमपि पादमधीयतः।
      
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259
 
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259
1,815

edits

Navigation menu