Changes

Jump to navigation Jump to search
added citation
Line 33: Line 33:  
* Panchamahayajnas have been described in [[Grhya Sutras|Grhyasutras]].
 
* Panchamahayajnas have been described in [[Grhya Sutras|Grhyasutras]].
 
<blockquote>अथातः पञ्चयज्ञाः | १ देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ इति | २</blockquote><blockquote>तद्यदग्नौ जुहोति स देवयज्ञो यद्बलिङ्करोति स भूतयज्ञो यत्पितृभ्यो ददाति स पितृयज्ञो यत्स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुष्ययज्ञ इति | ३ तानेतान्यज्ञानहरहः कुर्वीत | ४ (Asva. Grhy. Sutr. 3.1.1 to 4)<ref name=":2">[https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Asvalaayana Grhya Sutras]</ref></blockquote><blockquote>athātaḥ pañcayajñāḥ | 1 devayajño bhūtayajñaḥ pitṛyajño brahmayajño manuṣyayajña iti | 2 </blockquote><blockquote>tadyadagnau juhoti sa devayajño yadbaliṅkaroti sa bhūtayajño yatpitṛbhyo dadāti sa pitṛyajño yatsvādhyāyamadhīyate sa brahmayajño yanmanuṣyebhyo dadāti sa manuṣyayajña iti | 3 tānetānyajñānaharahaḥ kurvīta | 4 (Asva. Grhy. Sutr. 3.1.1 to 4)<ref name=":2">[https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Asvalaayana Grhya Sutras]</ref> </blockquote>Meaning : Now the Panchayajnas. The yajna for devatas, yajna for (other living) beings, yajna for forefathers, yajna for Brahma, yajna for human beings. Here, when offerings are made in Agni, this yajna is for the devatas. That which is offered as bali, is the yajna for other beings. That (pindas) which is given for forefathers, is the pitru yajna. That study (of the vedas) is the brahma yajna, and that which gives to men, is the manushya yajna. These five yajnas are to be performed everyday.
 
<blockquote>अथातः पञ्चयज्ञाः | १ देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ इति | २</blockquote><blockquote>तद्यदग्नौ जुहोति स देवयज्ञो यद्बलिङ्करोति स भूतयज्ञो यत्पितृभ्यो ददाति स पितृयज्ञो यत्स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुष्ययज्ञ इति | ३ तानेतान्यज्ञानहरहः कुर्वीत | ४ (Asva. Grhy. Sutr. 3.1.1 to 4)<ref name=":2">[https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Asvalaayana Grhya Sutras]</ref></blockquote><blockquote>athātaḥ pañcayajñāḥ | 1 devayajño bhūtayajñaḥ pitṛyajño brahmayajño manuṣyayajña iti | 2 </blockquote><blockquote>tadyadagnau juhoti sa devayajño yadbaliṅkaroti sa bhūtayajño yatpitṛbhyo dadāti sa pitṛyajño yatsvādhyāyamadhīyate sa brahmayajño yanmanuṣyebhyo dadāti sa manuṣyayajña iti | 3 tānetānyajñānaharahaḥ kurvīta | 4 (Asva. Grhy. Sutr. 3.1.1 to 4)<ref name=":2">[https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Asvalaayana Grhya Sutras]</ref> </blockquote>Meaning : Now the Panchayajnas. The yajna for devatas, yajna for (other living) beings, yajna for forefathers, yajna for Brahma, yajna for human beings. Here, when offerings are made in Agni, this yajna is for the devatas. That which is offered as bali, is the yajna for other beings. That (pindas) which is given for forefathers, is the pitru yajna. That study (of the vedas) is the brahma yajna, and that which gives to men, is the manushya yajna. These five yajnas are to be performed everyday.
* The ancient rishis have prescribed these Panchamahayagnas in Taittriya Aranyaka (Prapathaka 2 and Anuvaka 10 given along with Sayanacharya's bhashyam) <ref name=":12">[http://www.vedamu.org/PageViewerImage.aspx?DivId=998 Taittriya Aranyaka] (2.10) with Sayanabhashyam in Pages 144 to 146</ref> for removal of the sins accrued by the grihasta.
+
* The ancient rishis have prescribed these Panchamahayagnas in Taittriya Aranyaka (Prapathaka 2 and Anuvaka 10<ref>Taittriya Aranyaka ([https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%AE%E0%A5%8D(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0)/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%A8 Prapathaka 2 Anuvaka 10])</ref> given along with Sayanacharya's bhashyam) <ref name=":12">[http://www.vedamu.org/PageViewerImage.aspx?DivId=998 Taittriya Aranyaka] (2.10) with Sayanabhashyam in Pages 144 to 146</ref> for removal of the sins accrued by the grihasta.
 
<blockquote>तद्विधिप्रसङ्गेन पञ्चमहायज्ञान्विधत्ते |  </blockquote><blockquote>tadvidhiprasaṅgena pañcamahāyajñānvidhatte | </blockquote><blockquote>Meaning : The procedure to perform panchamahayajnas is now given</blockquote><blockquote>पञ्च वा एते महायज्ञा: संतति प्रतायन्ते सतति संतिष्ठन्ते | देवयज्ञ: पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञो इति-, इति || </blockquote><blockquote>pañca vā ete mahāyajñā: saṃtati pratāyante satati saṃtiṣṭhante | devayajña: pitṛyajño bhūtayajño manuṣyayajño brahmayajño iti-, iti || </blockquote>Meaning : Five of these mahayajnas are observed and completed day after day, on a daily basis. They are Devayajna, Pitruyajna, Bhutayajna, Manushyayajna and Brahmayajna.
 
<blockquote>तद्विधिप्रसङ्गेन पञ्चमहायज्ञान्विधत्ते |  </blockquote><blockquote>tadvidhiprasaṅgena pañcamahāyajñānvidhatte | </blockquote><blockquote>Meaning : The procedure to perform panchamahayajnas is now given</blockquote><blockquote>पञ्च वा एते महायज्ञा: संतति प्रतायन्ते सतति संतिष्ठन्ते | देवयज्ञ: पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञो इति-, इति || </blockquote><blockquote>pañca vā ete mahāyajñā: saṃtati pratāyante satati saṃtiṣṭhante | devayajña: pitṛyajño bhūtayajño manuṣyayajño brahmayajño iti-, iti || </blockquote>Meaning : Five of these mahayajnas are observed and completed day after day, on a daily basis. They are Devayajna, Pitruyajna, Bhutayajna, Manushyayajna and Brahmayajna.
  

Navigation menu